सामग्री पर जाएँ

मनुष्ययज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्ययज्ञः, पुं, (मनुष्येभ्यो मनुष्यार्थं यो यज्ञः ।) अतिथिपूजनम् । इति नृयज्ञशब्ददर्शनात् ॥ (यथा, शतपथब्राह्मणे । ११ । ५ । ६ । १ । “तान्येव महासत्राणि भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञ इति ॥”)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्ययज्ञ¦ m. (-ज्ञः) Hospitality, (one of the five daily acts of piety.) E. मनुष्य a man, and यज्ञ sacrifice, sacrament.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनुष्ययज्ञ/ मनुष्य--यज्ञ m. " man-offering " , the act of devotion due to men( i.e. अतिथि-पूजन, the honouring of guests or hospitality , one of the 5 महा-याज्ञस्See. ) S3Br. A1s3vGr2. etc.

"https://sa.wiktionary.org/w/index.php?title=मनुष्ययज्ञ&oldid=503385" इत्यस्माद् प्रतिप्राप्तम्