मनोगत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोगत¦ mfn. (-तः-ता-तं) Seated in the mind. n. (-तं) Thoughts, ideas, notions, feelings. E. मनस् and गत gone to or in.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोगत/ मनो--गत mfn. " mind-gone " , existing or passing or concealed in the mind or heart MBh. Ka1v. etc.

मनोगत/ मनो--गत n. thought , opinion , notion , idea , wish , desire ib.

मनोगत/ मनो-गत etc. See. p. 785 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=मनोगत&oldid=324069" इत्यस्माद् प्रतिप्राप्तम्