मनोतृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोतृ [manōtṛ], m. Ved.

An inventor.

A manager; धिया मनोता प्रथमो मनीषी Ṛv.9.91.1.

An honourer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोतृ m. ( मन्, मनुते)an inventor , discoverer , disposer , manager RV. (in TS. nom. 657214 ताalso as f. )

मनोतृ m. ( मन्, मनुते)an inventor , discoverer , disposer , manager RV. (in TS. nom. 657215 ताalso as f. )

"https://sa.wiktionary.org/w/index.php?title=मनोतृ&oldid=324259" इत्यस्माद् प्रतिप्राप्तम्