मनोभव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोभवः, पुं, (मनसः मनसि वा भवतीति । भू + अच् । मनसः भव उत्पत्तिर्यस्येति वा ।) कन्दर्पः । इति हलायुधः ॥ (यथा, मार्कण्डेये । १८ । ४१ । “ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् । न शेकुरुद्धतं धैर्य्यान्मनसा वोढुमातुराः ॥” मनोजन्ये, त्रि । यथा, भागवते । ६ । १५ । २४ । “दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्म्मभिर्ध्यायतो नाना कर्म्माणि मनसोऽभ- वन् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोभव¦ पु॰ मनसि भवति भू--अच्। कामदेवे मनोभूप्रभृतयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोभव¦ m. (-वः) KA4MA or CUPID. E. मनस् the mind or heart, and भव born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोभव/ मनो--भव mfn. " -mmind-born " , arising or being in the -mmind , imaginary BhP.

मनोभव/ मनो--भव m. ( ifc. f( आ). )love ( opp. to क्रोध) MBh.

मनोभव/ मनो--भव m. sexual love or the god of -llove ib. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=मनोभव&oldid=324363" इत्यस्माद् प्रतिप्राप्तम्