मनोमय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोमय [manōmaya], a. Mental, spiritual; मनोमयः प्राणशरीरनेता प्रतिष्ठितो$न्ने हृदयं संनिधाय Muṇḍ. Up.2.2.7. -Comp. -कोशः,

-षः the second of the five vestures or sheaths which are supposed to enshrine the soul.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोमय/ मनो--मय mf( ई)n. consisting of spirit or mind , spiritual , mental S3Br. Up. etc.

"https://sa.wiktionary.org/w/index.php?title=मनोमय&oldid=324426" इत्यस्माद् प्रतिप्राप्तम्