मनोरथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरथः, पुं, (मनसः रथ इव । मन एव रथो- ऽत्रेति वा) इच्छा । इत्यमरः । १ । ७ । २७ ॥ (यथा, रघौ । ११ । ५९ । “इतस्ततश्च वैदेहीमन्वेष्टुं भर्त्तृचोदिताः । कपयश्चेरुरार्त्तस्य रामस्येव मनोरथाः ॥” कविविशेषः । यथा, राजतरङ्गिण्याम् । ४ । ५९६ । “मनोरथः शङ्खद्त्तश्चटकः सन्धिमांस्तथा । बभूवुः कवयस्तस्य वामनाद्याश्च मन्त्रिणः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरथ पुं।

स्पृहा

समानार्थक:दोहद,इच्छा,काङ्क्षा,स्पृहा,ईहा,तृष्,वाञ्छा,लिप्सा,मनोरथ,काम,अभिलाष,तर्ष,भग,रुचि,तृष्णा,श्रद्धा,प्रतियत्न,छन्दस्

1।7।27।2।8

प्रेमा ना प्रियता हार्दं प्रेमस्नेहोऽथ दोहदम्. इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरथ¦ पु॰ मनएव रथोऽत्र, मनसो रथैव वा इष्य-माणप्रापकत्वात्। इच्छायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरथ¦ m. (-थः)
1. Wish, desire.
2. A desired object.
3. A wish ex- pressed indirectly, (in drama.) E. मनस् the heart, and रथ vehicle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरथ/ मनो--रथ m. ( ifc. f( आ). )" heart's joy "(See. 2. रथ) , a wish , desire (also = desired object) MBh. Ka1v. etc.

मनोरथ/ मनो--रथ m. fancy , illusion S3am2k.

मनोरथ/ मनो--रथ m. (in dram. ) a wish expressed in an indirect manner , hint Sa1h.

मनोरथ/ मनो--रथ m. the heart compared to a car(See. 1. रथ) R.

मनोरथ/ मनो--रथ m. N. of a teacher Buddh.

मनोरथ/ मनो--रथ m. of a poet Cat.

मनोरथ/ मनो--रथ m. of various men Ra1jat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANORATHA : A calf once created by Śrī Kṛṣṇa by his spiritual powers. (See under Surabhi).


_______________________________
*11th word in left half of page 481 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मनोरथ&oldid=434709" इत्यस्माद् प्रतिप्राप्तम्