मनोरम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरमम्, त्रि, (मनो रमयतीति । रम् + णिच् + अण् ।) मनोज्ञम् । इत्यमरः । ३ । १ । ५२ ॥ (यथा, सुश्रुते । १ । ४६ । अध्याये ॥ “पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे । सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरम वि।

मनोरमम्

समानार्थक:सुन्दर,रुचिर,चारु,सुषम,साधु,शोभन,कान्त,मनोरम,रुच्य,मनोज्ञ,मञ्जु,मञ्जुल,प्राप्तरूप,स्वरूप,अभिरूप,राम,पुण्य

3।1।52।2।2

सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्. कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरम¦ त्रि॰ मनोरमयति रम--णिच् अण् उप॰ स॰।

१ मनो-हरे अमरः।

२ गोरोचनायां स्त्री राजनि॰।

३ रुचि-मनुभार्य्यायां स्त्री मार्कपु।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरम¦ mfn. (-मः-मा-मं) Beautiful, lovely, pleasing, f. (-मा)
1. A god- dess, peculiar to the Baudd'has.
2. A species of the Pankti4 metre.
3. A beautiful woman. E. मनस् the mind, रम् to delight, aff. अच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोरम/ मनो--रम mf( आ)n. gratifying the mind , attractive , pleasant , charming , beautiful MaitrUp. MBh. Ka1v. etc.

मनोरम/ मनो--रम m. N. of a नागL.

मनोरम/ मनो--रम m. of a mountain ib.

मनोरम/ मनो--रम n. a kind of house L.

मनोरम/ मनो--रम n. N. of a pleasure-garden HParis3.

"https://sa.wiktionary.org/w/index.php?title=मनोरम&oldid=324574" इत्यस्माद् प्रतिप्राप्तम्