मनोवृत्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मनोवृत्ति/ मनो--वृत्ति f. activity or disposition of the mind , volition , fancy Ka1v. S3am2k.

"https://sa.wiktionary.org/w/index.php?title=मनोवृत्ति&oldid=503388" इत्यस्माद् प्रतिप्राप्तम्