मन्तव्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तव्यम्, त्रि, (मन्यते इति । मन + तव्य ।) मन- नीयम् । भाव्यम् । यथा । “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ।” इत्यादि छान्दोग्योपनिषत् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तव्य¦ mfn. (-व्यः-व्या-व्यं)
1. To be reflected on, to be ascertained or fixed in the mind, to be discussed either mentally or with proper per- sons.
2. To be thought, believed, conceived, &c. E. मन् to know, aff. तव्य |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तव्य [mantavya], a.

To be thought, considered, or regarded.

Imaginable, conceivable.

To be maintained.

To be approved or sanctioned; see मन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तव्य mfn. to be thought S3Br. etc.

मन्तव्य mfn. to be regarded or considered as( nom. ) Ka1v. Katha1s. Pan5cat.

मन्तव्य mfn. (with दोषेण) , to be accused of a fault MBh. ( v.l. गन्तव्य)

मन्तव्य mfn. to be admitted or assumed or stated MBh. Ka1v. etc.

मन्तव्य mfn. to be approved or sanctioned Hit. ( v.l. अनु-म्)

मन्तव्य n. ( impers. )one should think or suppose Ya1jn5. Sch.

मन्तव्य मन्तु, मन्तृSee. p. 785 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=मन्तव्य&oldid=324873" इत्यस्माद् प्रतिप्राप्तम्