मन्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्ता, [ऋ] त्रि, (मन्यते जानातीति । मन् + “बहुलमन्यत्रापि ।” उणा० २ । ९५ । इति तृच् ।) विद्वान् । इति सिद्धान्तकौमुद्यामुणादि- वृत्तिः ॥ (मननकर्त्ता । यथा । “स हि हेतुः कारणं निमित्तमक्षरं कर्त्ता मन्ता वेदिता बोद्धा द्रष्ठा धाता ब्रह्मा विश्वकर्म्मा विश्व- रूपः पुरुषः प्रभवोऽव्ययो नित्यः गुणी ग्रहणं प्राधान्यमव्यक्तं जीवो ज्ञः प्रकुलश्चेतनावान् विभुर्भूतात्मा चेन्द्रियात्मा चान्तरात्मा चेति ।” इति चरके शारीरस्थाने चतुर्थेऽध्याये ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तृ¦ m. (-न्ता)
1. A sage, one who is possessed of holy knowledge.
2. An adviser, a counsellor. E. मन् to know, Una4di aff. तृच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तृ [mantṛ], m. A sage, wise man, an adviser or counsellor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्तृ m. a thinker , adviser , counsellor S3Br. KaushUp. MBh.

मन्तृ m. one who consents or agrees A1past. [ cf. Gk. ?.]

"https://sa.wiktionary.org/w/index.php?title=मन्तृ&oldid=324910" इत्यस्माद् प्रतिप्राप्तम्