मन्त्रण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रणम्, क्ली, (मन्त्र + ल्युट् ।) मन्त्रणा । मन्त्र- धातोर्भावे अनट्प्रत्ययेन निष्प्रन्नम् ॥ (यथा, मार्कण्डेयपुराणे । ५० । ८७ । “अवस्करे मन्त्रणञ्च यक्षैतदुपकृत्तव ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रण¦ nf. (-णं-णा) Advising, counselling in private. E. मत्रि to counsel, युच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रणम् [mantraṇam] णा [ṇā], णा [मन्त्र् ल्युट्]

Deliberation, consultation; न ते$स्त्यकार्यं मतिपूर्वमन्त्रणे Rām.5.48.5.

Advising, counselling; 'गर्वी खर्व ...... मन्त्रणायन्त्रितः' Stotra.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रण n. consultation , deliberation MBh. R. Ma1rkP. (also f( आ). Pan5car. )

मन्त्रण n. advising , counselling in private W.

मन्त्रण See. p.786.

"https://sa.wiktionary.org/w/index.php?title=मन्त्रण&oldid=325080" इत्यस्माद् प्रतिप्राप्तम्