मन्त्रि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रिः [mantriḥ], = मन्त्रिन् q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्त्रि m. = मन्त्रिन्, a king's counsellor , minister (only acc. pl. त्रीन्) R.

मन्त्रि in comp. for मन्त्रिन्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a वानर chief. Br. III. 7. २३८.
(II)--the chief counsellor of the king; फलकम्:F1:  वा. ५७. ७०.फलकम्:/F looks after the kingdom in the absence of the king; फलकम्:F2:  M. ११५. १७; २१७. १८.फलकम्:/F to be consulted before undertaking an expedition; फलकम्:F3:  Ib. २२३. 9; २४०. २७.फलकम्:/F residence of. फलकम्:F4:  Ib. २५४. २०.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=मन्त्रि&oldid=503392" इत्यस्माद् प्रतिप्राप्तम्