मन्थरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थरा, स्त्री, (मन्थर + स्त्रियां टाप् ।) केकय्या दासी । यथा, -- “रामाभिषेके विघ्नार्थं यतस्व ब्रह्मवाक्यतः । मन्थरां प्रविशस्वादौ कैकेयीञ्च ततः परम् ॥” इत्यध्यात्मरामायणे अयोध्याकाण्डे २ अध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थरा f. N. of a humpbacked female slave of भरत's mother कैकेयी( accord. to MBh. an incarnation of the गन्धर्वीदुन्दुभी; accord. to R. a daughter of विरोचन)

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANTHARĀ I : A maid of Kaikeyī the wife of Daśaratha. This hunchbacked woman was born of the species of a Gandharvī named Dundubhī. (Śloka 10, Chapter 276, Vana Parva). When everything was made ready to crown Śrī Rāma as the heir-apparent of Ayodhyā, it was Mantharā who persuaded Kaikeyī to go to Daśaratha and ask him to send Śrī Rāma to the forests. Had not the cruel tongue of Mantharā played like that, the history of the solar dynasty itself would have been different. (See under Kaikeyī).


_______________________________
*13th word in left half of page 481 (+offset) in original book.

MANTHARĀ II : Daughter of Virocana. (Sarga 25, Bālakāṇḍa, Vālmīki Rāmāyaṇa). Indra killed this Mantharā.


_______________________________
*14th word in left half of page 481 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मन्थरा&oldid=434739" इत्यस्माद् प्रतिप्राप्तम्