मन्थान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थानः, पुं, (मथ्यते अनेनेति । मन्थ + बाहुलकात् आनच् ।) मन्थदण्डकः । इत्यमरः । २ । ९ । ७४ ॥ (यथा, देवीभागवते । १ । १० । २५ । “मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः । पावकस्य यथा तद्वत् कथं मे स्यात् सुतोद्भवः ॥”) आरग्वधः ॥ इति राजनिर्घण्टः ॥ (समुद्र- मन्थनदण्डकत्वादस्य तथात्वम् । मन्दरपर्व्वतः । यथा, रामायणे । १ । ४५ । २७ । “प्रविवेशाथ पातालं मन्थानः पर्व्वतोत्तमः ॥” महादेवः । यथा, महाभारते । १३ । १७ । १२८ । “मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थान पुं।

मन्थनदण्डः

समानार्थक:वैशाख,मन्थ,मन्थान,मन्था,मन्थदण्डक

2।9।74।1।3

वैशाखमन्थमन्थान मन्थानो मन्थदण्डके। कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे॥

अवयव : मन्थदण्डदारककाष्ठम्

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थान¦ पु॰ मन्थ--आनच्।

१ मन्थनदण्डे अमरः।

२ आरग्बधवृक्षे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थान¦ m. (-नः)
1. A churning-stick.
2. An epithet of S4IVA.
3. A plant, (cassia fistula.) E. मन्थ् to agitate, आनच् aff.

मन्थान¦ mfn. (-नः-ना-नं)
1. Thinking, conceiving.
2. Minding, regarding. E. म्ना to mind, शानच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थानः [manthānḥ], [मन्थ्-आनच्]

A churning-stick; प्रविवेशाथ पातालं मन्थानः पर्वतोपमः Rām.

An epithet of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थान m. " shaker (of the universe) " , N. of शिवMBh.

मन्थान m. a partic. instrument for stirring or rubbing ( esp. for kindling fire) Car.

मन्थान m. a churning-stick MBh. R. Hariv.

मन्थान m. Cassia Fistula L.

मन्थान m. a kind of metre Col.

"https://sa.wiktionary.org/w/index.php?title=मन्थान&oldid=326236" इत्यस्माद् प्रतिप्राप्तम्