मन्थ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ्¦ r. 1st cl. (मन्थति)
1. To hurt or kill.
2. To afflict.
2. To suffer pain. r. 1st and 9th cls. (मन्थति मथ्नाति) To agitate, to stir, to churn.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ् [manth] मथ् [math], मथ् 1, 9 P. (मन्थति, मथति, मथ्नाति, मथित; pass. मथ्यते) To churn, produce by churning; (oft. with two acc.) सुधां सागरं ममन्थुः or देवासुरैरमृतम्बुनिधिर्ममन्थे Ki.5. 3.

To agitate, shake, stir round or up, turn up and down; (fig. also); तस्मात् समुद्रादिव मथ्यमानात् R.16. 79.

(a) To crush, grind. (b) To grind down, oppress, afflict, trouble, distress sorely; मन्मथो मां मथ्नन् निजनाम सान्वयं करोति Dk.; जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् Me.85 (v. l.).

To hurt, injure.

To destroy, kill, annihilate, crush down; मथ्नामि कौरवशतं समरे न कोपात् Ve.1.15; अमन्थीच्च परानीकम् Bk.15.46; 14.36.

To tear off, dislocate.

To mix, mingle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्थ् strong form of1. मथ्See.

"https://sa.wiktionary.org/w/index.php?title=मन्थ्&oldid=326328" इत्यस्माद् प्रतिप्राप्तम्