मन्द

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दः, पुं, (मन्दते इति । मदि + अच् ।) शनिः । (यथा, ज्योतिषे । “शुक्रेन्दुबुधजीवानां वाराः सर्व्वत्र शोभनाः । भानुभूसुतमन्दानां शुभकर्म्मसु केष्वपि ॥”) हस्तिजातिविशेषः । इति मेदिनी । दे, १३ ॥ यमः । इति त्रिकाण्डशेषः ॥ (यथा, कथा- सरित्सागरे । ३२ । १५५ । “तत्र मन्दमिवालोक्य साभिप्रायः स मां नृपः । पप्रच्छ रे किमीदृक् त्वं सञ्जातः कथ्यतामिति ॥”) प्रलयः । इत्यजयः ॥ (जठरानलविशेषः । यथा, हारीते चिकित्सितस्थाने ६ अध्याये । “तीक्ष्णः पित्ताधिकत्वेन जायते जठराग्निकः । वातश्लेष्माधिकत्वेन जायते मन्दसंज्ञकः ॥”)

मन्दः, त्रि, (मदि + अच् ।) अतीक्ष्णः । मूर्खः । (यथा, रघुवंशे । १ । ३ । “मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्य- ताम् ॥”) स्वैरः । अभाग्यः । रोगी । अल्पः । इति मेदिनी । दे, १३ ॥ (यथा, मेघदूते । १ । ४ । “मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् ॥” अलसः । यथा, श्रीमद्भागवते । १ । १ । १० । “प्रायेणाल्पायुषः सभ्य ! कलावस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥” “मन्दाः अलसाः ।” इति तट्टीकायां श्रीधर- स्वामी ॥) मदरतः । खलः । इति हेमचन्द्रः । ३ । ४८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द पुं।

अलसः

समानार्थक:मन्द,तुन्दपरिमृज,आलस्य,शीतक,अलस,अनुष्ण,जिह्म,स्वैर

2।10।18।2।1

पराचितपरिस्कन्दपरजातपरैधिताः। मान्दस्तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मन्द वि।

अल्पम्

समानार्थक:लघु,त्रुटि,कनिष्ठा,मन्द,क्षुद्र,मात्रा,किञ्चित्,ईषत्,मनाक्,नीचैस्

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

मन्द वि।

अपटुः

समानार्थक:मन्द

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मन्द वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

मन्द वि।

निर्भाग्यः

समानार्थक:मन्द

3।3।95।1।1

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द¦ त्रि॰ मदि--अच्।

१ मूर्खे

२ मृदौ

३ अभाग्ये

४ रोगिणि

५ अल्पे

६ स्वतन्त्रे

७ खले च हेम॰।

८ मदरते

९ शनिग्रहे

१० हस्तिभेदे च पु॰ मेदि॰।

११ यमे त्रिका॰।

१२ प्रलयेच पु॰ अजयः।

१३ ज्योतिषोक्ते रविसंक्रान्तिभेदे

१४ ग्रह-गतिभेदे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द¦ mfn. (-न्दः-न्दा-न्दं)
1. Slow, tardy.
2. Dull, stupid, heavy.
3. Fool- ish, a fool.
4. Unlucky.
5. Sick, diseased.
6. Little.
7. Idle, lazy.
8. Drunken, addicted to drunkenness.
9. Vile, wicked.
10. Self- willed.
11. Cold, phlegmatic, apathetic.
12. Low, (as a tone.)
13. Withered, (as flowers.) m. (-न्दः)
1. A name of SATURN.
2. A sort of elephant.
3. A name of YAMA.
4. (In astronomy.) Anomaly.
5. A destruction of the universe. E. मदि to be lazy, &c. aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द [manda], a. [मन्द्-अच्]

Slow, tardy, inactive, lazy, dull, loitering; (न) भिन्दन्ति मन्दां गतिमश्वमुख्यः Ku.1.11; तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह Gīt.6.

Cold, indifferent, apathetic.

Stupid, dull-witted, foolish, ignorant, weak-brained; प्रयोजनमनुद्दिश्य न मन्दो$पि प्रवर्तते Subhāṣ.; मन्दो$प्यमन्दतामेति संसर्गेण विपश्चितः M.2.8; मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम् R.1.3; द्विषन्ति मन्दाश्चरितं महात्मनाम् Ku.5.75.

Low, deep, hollow (as sound).

Soft, faint, gentle; as in मन्दस्मितम्.

Small, little, slight; मन्दोदरी; see अ ind. 1 (d) also.

Weak, defective, feeble, as मन्दाग्नि.

Unlucky, unhappy.

Faded.

Wicked, vile.

Addicted to drinking.

Weak, slack (as a bow).

Sick, afflicted with disease.

Independent (स्वतन्त्र).

न्दः The planet Saturn.

An epithet of Yama.

The dissolution of the world.

A kind of elephant; मन्दो$पि नाम न महानवगृह्य साध्यः Śi.5.49 (where मन्द means 'a fool' also).

The apsis of a planet's course. -न्दा A pot, vessel. -न्दम्ind.

Slowly, gradually, by degree; यातं यच्च नितम्बयो- र्गुरुतया मन्दं विलासादिव Ś.2.2.

Gently, softly, not violently; मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वाम् Me.9.

Faintly, feebly, weakly, lightly.

In a low tone, deeply. -Comp. -अक्ष a. weak-eyed. (-क्षम्) sense of shame, modesty, bashfulness; मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सा$पत्रपा$न्यतः Ak; मन्दाक्षमन्दाक्षरमुद्रमुक्त्वा N.3.61;14.47; 22.33. -अग्नि a. having a weak digestion. (-ग्निः) slowness of digestion. -अनिलः a gentle breeze. -असु a. having weak or faint breath. -आक्रान्ता N. of a metre; see App.I; सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति । सदश्व- दमकस्येव काम्बोजतुरगाङ्गना ॥ According to prof. Sukumāra Sen, Kālidāsa is the inventor of this metre. -आचारa. badly conducted. -आत्मन् a. dull-witted, silly, ignorant; मन्दात्मानुजिघृक्षया Malli. -आदर a.

having little respect for, disregarding, caring little for.

neglectful. -आस्यम् shyness. -उच्चः the upper apsis of the course of a planet. -उत्साह a. discouraged, dispirited; मन्दोत्साहः कृतो$स्मि मृगयापवादिना माढव्येन Ś.2.-उदरी N. of the wife of Rāvaṇa, regarded as one of the five very chaste women; cf. अहल्या. She advised her husband to deliver Sītā to Rāma and thus save himself from certain ruin, but he did not heed her; मन्दोदरीकुटिलकोमलकेशपाशमन्दारदाममकरन्दरसं पिबन्तः P. R.1. 58. -उष्ण a. tepid, lukewarm. (-ष्णम्) gentle heat.-औत्सुक्य a. slackened in eagerness, cast down, disinclined; मन्दौत्सुक्यो$स्मि नगरगमनं प्रति Ś.1. -कर्ण a. slightly deaf; (Proverb: बधिरान्मन्दकर्णः श्रेयान् 'something is better than nothing'). -कर्मन् a. inactive. -n. the process for determining the apsis of a planet's course. -कान्तिः the moon. -कारिन् a. acting slowly or foolishly. -गः Saturn. -गति, -गामिन् a. walking slowly, slow of pace. -चेतस् a.

dull-witted, silly, foolish.

absent-minded.

fainting away, scarcely conscious. -छाय a. dim, faint, lustreless; Me.82 (v. l.). -जननी the mother of Saturn. -जरस् a. slowly growing old. -धार a. flowing in a slow stream. -धी, -प्रज्ञ, -बुद्धि, -मति, -मेधस् a. dull-witted, silly, foolish.-परिधिः m. (in astr.) the epicycle of the apsis.-पुण्य a. unfortunate, ill-fated. -फलम् equation of the apsis. -भागिन्, -भाग्य, -भाज् unfortunate, ill-fated, wretched, miserable. -भास् a. dim, of fading lustre; सेनानिवेशान् पृथिवीक्षितो$पि जग्मुर्विभातग्रहमन्दभासः R.7.2.-मन्दम् ind. slowly, leisurely. -रश्मि a. dim. -विचेष्टितa. slowly moving. -विभव a. poor, impoverished; नश्यति विपुलमतेरपि बुद्धिः पुरुषस्य मन्दविभवस्य Pt.5.5. -विभ्रंश a. slightly purgative. -विसर्पिन् a. creeping along slowly (as a louse); cf. Pt.1.252 (N. of a louse). -वीर्य a. weak. -वृष्टिः f. slight rain. -स्मितम्, -हासः, -हास्यम् a gentle laugh, a smile.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्द mf( आ)n. slow , tardy , moving slowly or softly , loitering , idle , lazy , sluggish in( loc. or comp. ) , apathetic , phlegmatic , indifferent to( dat. ) MBh. Ka1v. etc.

मन्द mf( आ)n. weak , slight , slack (as a bow) , dull , faint (as light) , low (as a voice) , gentle (as rain or wind) , feeble (as the digestive faculty) ib.

मन्द mf( आ)n. weak i.e. tolerant , indulgent to( loc. ) MBh.

मन्द mf( आ)n. dull-witted , silly , stupid , foolish Kat2hUp. MBh. etc.

मन्द mf( आ)n. unhappy , miserable( L. = कृपण) MBh. Hariv.

मन्द mf( आ)n. languid , ill , sick Ma1lav.

मन्द mf( आ)n. bad , wicked Ma1rkP.

मन्द mf( आ)n. drunken , addicted to intoxication L.

मन्द mf( आ)n. = -मन्द्रL.

मन्द m. the planet Saturn Var.

मन्द m. the (upper) apsis of a planet's course or (according to some) its anomalistic motion Su1ryas.

मन्द m. N. of यमL.

मन्द m. a stupid or slow elephant L. (See. मन्द्र, भद्र-मन्द, मृग-मन्द)

मन्द m. the end of the world(= प्रलय) L.

मन्द m. N. of दाक्षायणीCat.

मन्द m. ( scil. संक्रान्ति)a partic. astron. conjunction L.

मन्द m. (in music) N. of a श्रुतिSam2gi1t.

मन्द n. the second change which takes place in warm milk when mixed with तक्रL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Abhramu elephant; फलकम्:F1: Br. III. 7. ३३०.फलकम्:/F also Padma; the vehicle of Kubera. फलकम्:F2: वा. ६९. २१४, २१६.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=मन्द&oldid=434742" इत्यस्माद् प्रतिप्राप्तम्