मन्दार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दारः, पुं, (मन्द्यते स्तूयते प्रशस्यते वेति । मदि + “अङ्गिमदिमन्दिभ्य आरन् ।” उणा० ३ । १३४ । इति आरन् ।) स्वर्गीयपञ्चवृक्षान्त- र्गतदेवतरुविशेषः । यथा, अमरकोषे । ११ । ५३ । “पञ्चैते देवतरवो मन्दारः पारिजातकः । इत्यादि वाराहपुराणे भगवच्छास्त्रे मन्दार- गुह्यवर्णनं नामाध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दार पुं।

देववृक्षः

समानार्थक:देवतरु,मन्दार,पारिजातक,सन्तान,कल्पवृक्ष,हरिचन्दन

1।1।50।1।2

पञ्चैते देवतरवो मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अलौकिकसस्यः

मन्दार पुं।

निम्बतरुः-वकायिनी

समानार्थक:पारिभद्र,निम्बतरु,मन्दार,पारिजातक

2।4।26।1।3

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः। तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

मन्दार पुं।

अर्कः

समानार्थक:अर्काह्व,वसुक,आस्फोट,गणरूप,विकीरण,मन्दार,अर्कपर्ण

2।4।81।1।1

मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ। शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः॥

 : श्वेतार्कः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दार¦ पु॰ मदि॰ आरक्।

१ स्वर्गस्थे देववृक्षभेदे

२ पारिभद्रवृक्षेच अमरः

३ हस्ते

४ धूर्त्ते

५ तीर्थगद

६ अर्कवृक्षे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दार¦ m. (-रः)
1. One of the five trees of Swarga.
2. The coral tree, (Erythrina fulgens.)
3. Swallow wort, (Asclepias gigantea.) E. मदि to delight, &c. aff. आरक् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दारः [mandārḥ], [मन्द्-आरक्]

The coral tree, one of the five trees in Indra's paradise; हस्तप्राप्यस्तबकनमितो बालमन्दार- वृक्षः Me.77,69; V.4.35; वृन्दारकारिविजये सुरलोकलब्ध- मन्दारमाल्यमधुवासितवासभूमिः Rām. Ch.

The plant called Arka, Calotropis Gigantea.

The Dhattūra plant.

Heaven.

An elephant. -रम् A flower of the coral tree; विनिद्रमन्दाररजोरुणाङ्गुली Ku.5.8; R.6.23.-Comp. -माला a garland of Mandāra flowers; मन्दार- माला हरिणा पिनद्धा Ś.7.2. -षष्ठी and -सप्तमी the sixth and seventh days in the bright half of Māgha.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दार m. (in some meanings also written मन्दर)the coral tree , Erythrina Indica (also regarded as one of the 5 trees of paradise or स्वर्ग) MBh. Ka1v. etc.

मन्दार m. a white variety of Calotropis Gigantea L.

मन्दार m. the thorn-apple L.

मन्दार m. heaven L.

मन्दार m. N. of a son of हिरण्य-कशिपुMBh. ( C. मन्दर)

मन्दार m. of a विद्या-धरMa1rkP.

मन्दार m. of a hermitage and desert spot on the right bank of the Ganges where there are said to be 11 sacred pools Cat.

मन्दार m. of a mountain( v.l. मन्दर) R.

मन्दार n. = -पुष्पKa1lid.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शिव gan2a. Br. III. ४१. २७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANDĀRA I : Eldest son of Hiraṇyakaśipu. Receiving a boon from Śiva he fought with Indra for crores of years. Mahā Viṣṇu's weapon Cakra and Indra's weapon Vajra, were smashed to pieces when they hit his strong body. (M.B. Anuśāsana Parva, Chapter 19, Verse 32).


_______________________________
*6th word in left half of page 475 (+offset) in original book.

MANDĀRA II : A son of the sage Dhaumya. He married Śamīkā, the virgin daughter of the Brāhmaṇa Aurva who was a native of Mālava land. (Gaṇeśa Purāṇa, 2. 34. 14).


_______________________________
*7th word in left half of page 475 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मन्दार&oldid=503397" इत्यस्माद् प्रतिप्राप्तम्