मन्दुरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दुरा, स्त्री, (मन्दन्ते स्वपन्ति मोदन्ते वा अश्वा यत्र । मन्द + “मन्दिवाशिमथीति ।” उणा० १ । ३९ । इति उरच् । स्त्रियां टाप् ।) वाजि- शाला । इत्यमरः । २ । २ । ७ ॥ (यथा, नैषध- चरिते । १ । ५७ । “उपाहरन्नश्वमजस्रचञ्चलैः क्षुराञ्चलैः क्षोभितमन्दुरोदरम् ॥”) शयनीयार्थवस्तु । इति मेदिनी । रे, २०० ॥ मादुर इति भाषा ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दुरा स्त्री।

अश्वालयः

समानार्थक:वाजिशाला,मन्दुरा

2।2।7।1।4

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा। आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दुरा¦ स्त्री मदि--उरच्।

१ अश्वशालायाम् अमरः।

२ शयनीयकटे च (मादुर) मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दुरा¦ f. (-रा)
1. A stable.
2. A bed, a mat used as one. E. मदि to please, &c. Una4di aff. उरच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दुरा [mandurā], [मन्द् उरच् Uṇ.1.38]

A stable for horses, a stable in general; प्रभ्रष्टो$यं प्लवङ्गः प्रविशति नृपतेर्मन्दिरं मन्दुरायाः Ratn.2.2; R.16.41; क्षुराञ्चलैः क्षोभितमन्दुरोदरम् N.; मन्दुरायां निरुद्धो$पि विद्रुतो$भूद्धरिर्हरेः Śiva B.21.74.

A bed, mattress. -Comp. -पतिः, -पालः the manager of a stable; a groom; शुश्राव ...... । असौ परस्परालापं मन्दुरायामपालयोः Dharmābhyudayamahākāvya 2.42.-भूषणम् a species of monkey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्दुरा f. a stable for horses Ka1v. Ra1jat.

मन्दुरा f. a mattress , sleeping-mat , bed L.

"https://sa.wiktionary.org/w/index.php?title=मन्दुरा&oldid=327191" इत्यस्माद् प्रतिप्राप्तम्