मन्मथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मथः, पुं, (मनो मथ्नाति विकरोतीति । मन्थ् + पचाद्यच् । पृषोदरादित्वात् साधुः । अस्य नामनिरुक्तिर्यथा, ब्रह्मवैवर्त्ते । १ । ४ । ७ । “मनो मथ्नाति सर्व्वेषां पञ्चबाणेन कामिनाम् । तन्नाम मन्मथस्तेन प्रवदन्ति मनीषिणः ॥”) कामदेवः । (यथा, नैषधचरिते । ८ । २९ । “न मन्मथस्त्वं स हि नास्तिमूर्त्तिः ॥”) कपित्थवृक्षः । इत्यमरः । १ । ४ । २१ ॥ काम- चिन्ता । इति मेदिनी । थे, २२ ॥ * ॥ काम- देवस्योत्पत्तिर्यथा, -- मार्कण्डेय उवाच । “ततस्ते मुनयः सर्व्वे तदभिप्रायवेदिनः । चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तदा ॥ मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः । दक्षादयश्च स्रष्टारः स्थानं पत्नीञ्च ते ददुः ॥ ततो निश्चित्य नामानि मरीचिप्रमुखा द्बिजाः । ऊचुः सङ्गतमेतस्मै पुरुषाय द्बिजोत्तमाः ॥ ऋषय ऊचुः । यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः । तस्मान्मन्मथनान्मा त्वं लोके गेयो भविष्यसि ॥ जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते । अतस्त्वं कामनाम्नापि ख्यातो भव मनोभव ! ॥ मदनान्मदनाख्यस्त्वं शम्भोर्दर्पात् सदर्पकः । तथा कन्दर्पनाम्नापि लोके ख्यातो भविष्यसि ॥ त्वदाशुगानां यद्बीर्य्यं तद्वीर्य्यं न भविष्यति । वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ॥ स्वर्गो मर्त्यश्च पातालं ब्रह्मलोकः सनातनः । अवस्थानानि सर्व्वाणि सर्व्वव्यापी भवान् यतः ॥ किंवा चापि विशेषेण सामान्ये नास्ति ते समः । यत्र यत्र भवेत् प्राणी शाद्बलास्तरवोऽथवा ॥ तत्र तत्र तव स्थानमस्त्वाब्रह्मसदोदयम् । दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभ- नाम् ॥” इति कालिकापुराणे २ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मथ पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।1।2

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

मन्मथ पुं।

कपित्थः

समानार्थक:कपित्थ,दधित्थ,ग्राहिन्,मन्मथ,दधिफल,पुष्पफल,दन्तशठ

2।4।21।1।5

अश्वत्थेऽथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः। तस्मिन्दधिफलः पुष्पफलदन्तशठावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मथ¦ पु॰ मननं मत् मन--क्विप् मथति अच्

६ त॰।

१ कन्दर्पे

२ कपित्थवृक्षे च अमरः

३ कासचिन्तायां मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मथ¦ m. (-थः)
1. A name of KA4MA, the god of love.
2. Love, amor- ous passion or desire.
3. The elephant or wood-apple. E. मत् the heart, मथ् to agitate, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मथः [manmathḥ], 1 Cupid, the god of love; मन्मथो मां मथ्नन्निज- नाम सान्वयं करोति Dk.1; Me.75; न मन्मथस्त्वं स हि नास्ति- मूर्तिः N. 8.29.

Love, passion; प्रबोध्यते सुप्त इवाद्य मान्मथः Ṛs.1.8; so परोक्षमन्मथः जनः Ś.2.19.

The wood apple.

N. of a संवत्सर. -था N. of Dākṣāyaṇī.-a. Enchanting, attractive; साक्षान्मन्मथमन्मथः Bhāg. 1.32.2. -Comp. -आनन्दः a kind of mango tree.

आलयः the mango tree.

pudendum muliebre.-कर a. exciting love. -बन्धुः the moon. -युद्धम् amorous strife, sexual union, copulation. -लेखः a love letter; क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः Ś.3.26.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मथ m. (either an Intens. form fr. मथ्, or fr. मन्= मनस्+ मथ, " agitating " ; See. मन्देहand मन्धातृ)love or the god of love , amorous passion or desire( ifc. f( आ). ) MBh. Ka1v. etc.

मन्मथ m. Feronia Elephantum L.

मन्मथ m. the 29th (3rd) year in a 60 years' cycle of Jupiter VarBr2S.

मन्मथ m. N. of a physician and various other men Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--(काम); God of Love; फलकम्:F1: M. ११८. १३.फलकम्:/F on the third Parva of the Geyacakra; फलकम्:F2: Br. IV. १९. ६७.फलकम्:/F recreated by ललिता, who said he was her son; went to शिव's abode accompanied by his friend Vasanta. फलकम्:F3: Ib. IV. ३०. ४६.फलकम्:/F Got burnt by शिव and in effecting his revival मायवती (रती) deluded शम्बर by her charms; she brought up Pradyumna who was a part of the Love God. फलकम्:F4: VI. V. २७. २८-30.फलकम्:/F [page२-633+ २९]

"https://sa.wiktionary.org/w/index.php?title=मन्मथ&oldid=503400" इत्यस्माद् प्रतिप्राप्तम्