मन्मन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मन् [manman], n. Ved.

Wish, desire.

Hymn, prayer &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्मन् n. thought , understanding , intellect , wisdom RV.

मन्मन् n. expression of thought i.e. hymn , prayer , petition ib.

मन्मन् See. p. 786 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=मन्मन्&oldid=327546" इत्यस्माद् प्रतिप्राप्तम्