मन्यु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्युः, पुं, (मन्यते ज्ञायतेऽसौ । मन + “यजिमनि- शुन्धिदसिजनिभ्यो युच् ।” उणा० ३ । २० । इति युच् ।) शोकः । (यथा, भट्टिकाव्ये । ६ । ३० । “मन्युर्म्मन्ये ममास्तम्भीद्बिषादोऽस्तभदुद्य- तिम् ॥”) दैन्यम् । क्रतुः । (यथा, राजतरङ्गिण्याम् । १ । १७४ । “आविर्बभूवाभिमन्युः शतमन्युरिवापरः ॥”) क्रोधः । इत्यमरः । ३ । ३ । १५३ ॥ (यथा, महाभारते । १ । ७९ । ५ । “यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षते । यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ॥”) अहङ्कारः । इति शब्दरत्नावली ॥ (क्रोधाभि- मानिदेवः । यथा, ऋग्वेदे । १० । ८३ । १ । “यस्ते मन्यो ! विधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ॥” वितथपुत्त्रः । यथा, भागवते । ९ । २१ । १ । “वितथस्य सुतान् मन्योर्बृहत्क्षत्त्रो जय- स्ततः ॥” रुद्रदेवः । यथा, भागवते । ४ । ५ । ५ । “आज्ञप्त एव कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्यु पुं।

शोकः

समानार्थक:मन्यु,शोक,शुच्

1।7।25।1।4

वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्स्त्रियाम्. पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

मन्यु पुं।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

3।3।154।1।2

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

मन्यु पुं।

दैन्यम्

समानार्थक:मन्यु

3।3।154।1।2

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

मन्यु पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

3।3।154।1।2

प्रायो भूम्न्यन्तगमने मन्युर्दैन्ये क्रतौ युधि। रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्यु¦ पु॰ मन--युच् न अनादेशः।

१ शोके

२ दैन्ये

३ क्रतौ

४ क्रोधे च अमरः

५ अहङ्कारे च शब्दर॰। [Page4736-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्यु¦ m. (-न्युः)
1. Sorrow, grief.
2. Distress, indigence.
3. Anger, wrath.
4. A sacrifice.
5. Pride. E. मन् to know, Una4di aff. युच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्युः [manyuḥ], [मन्-युच् Uṇ.3.2]

Anger, wrath, resentment, indignation, rage; बाहुप्रतिष्टम्भविवृद्धमन्युः R.2.32, 49;11.46; नियमितमनोमन्युर्दृष्टा मया रुदती प्रिया Nāg.2.6.

Grief, sorrow, affliction, distress; निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति U.4.3; Ki.1.35; यास्यन् सुतस्तप्स्यति मां सुमन्युम् Bk.1.23; also 3.49.

Wretched or miserable state, meanness.

A sacrifice; प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः Ki.2.23.

Spirit, mettle, courage (as of horses).

Ardour, zeal.

Pride.

An epithet of Śiva.

Of Agni. -Comp. -सूक्तम् the hymns of Manyu (Ṛv.1.83 and 84).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मन्यु m. ( L. also f. )spirit , mind , mood , mettle (as of horses) RV. TS. Br.

मन्यु m. high spirit or temper , ardour , zeal , passion RV. etc.

मन्यु m. rage , fury , wrath , anger , indignation ib. (also personified , esp. as अग्निor कामor as a रुद्र; मन्युंकृ, with loc. or acc. with प्रति, " to vent one's anger on , be angry with ")

मन्यु m. grief , sorrow , distress , affliction MBh. Ka1v. etc.

मन्यु m. sacrifice Nalac.

मन्यु m. N. of a king (son of वितथ) BhP.

मन्यु m. (with तापस) , N. of the author of RV. x , 83 ; 84

मन्यु m. (with वासिष्ठ) , N. of the author of RV. ix , 97 , 10-12.

मन्यु etc. See. p. 786 , col. 3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a name of a Rudra. भा. III. १२. १२.
(II)--the son of Vitatha (भरद्वाज); father of बृहद्क्षत्र and four other sons. भा. IX. २१. 1; Vi. IV. १९. २०, २१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MANYU I : A Vedic god. The origin of this god is des- cribed in Brahma Purāna as follows:--

Once a terrible war broke out between Devas and Asuras. The Devas who were defeated, went to the Gautamī river valley and performed penance to Śiva praying for victory. Śiva produced Manyu from his third eye and presented him to the Devas. In the battle which followed they defeated the Asuras with the help of Manyu.


_______________________________
*2nd word in left half of page 486 (+offset) in original book.

MANYU II : A king of the Pūru dynasty. Bhāgavata, 9th Skandha states that Manyu, the son of Bharadvāja, had five sons including Bṛhatkṣaya.


_______________________________
*3rd word in left half of page 486 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मन्यु&oldid=503402" इत्यस्माद् प्रतिप्राप्तम्