मम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मम, व्य, मदीयम् । आमार इति भाषा । यथा, “ममत्वं मम राज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ! ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ “तेषु अमदीयत्वं जानतोऽपि मम यथाज्ञस्य अज्ञस्येव राज्यादिषु ममत्वमेतत् कि किं निब- न्धनमित्यर्थः ।” इति तट्टीकायां नागोजीभट्टः ॥ अस्याव्ययत्वेन स्पष्टप्रमाणं ममत्वशब्दे द्रष्टव्यम् । अस्मच्छब्दस्य षष्ठ्येकवचनान्तस्येदं रूपं तत्पदं त्रिषु लिङ्गेषु सदृशम् ॥ अर्थ :- मेरा, हमारा ।

                       English :- My , our.

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मम¦ अव्य॰ भा--बा॰ डम। षष्ठ्यर्थवृत्तेः अस्मच्छस्यार्थे तेन ममत्व-मिति ममतेति च सिध्यति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मम¦ Ind. The genitive singular of the first personal pronoun.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मम [mama], (Gen. sing. of अस्माद् the first personal pronoun) My, mine. -Comp. -कारः, -कृत्यम् interesting oneself about anything, self-interest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मम gen. sg. of 1st pers. pron. in comp.

"https://sa.wiktionary.org/w/index.php?title=मम&oldid=507206" इत्यस्माद् प्रतिप्राप्तम्