मयस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयस् [mayas], n. Ved. Pleasure, delight, satisfaction; सरस्वती नः सुभगा मयस्करत् Ṛv.1.89.3. -Comp. -भ(भु)व, -भु, -भू a. causing pleasure, delighting; आपो हि ष्ठा मयोभुवः Ṛv.1.9.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयस् n. (prob. fr. 3. मा)refreshment , enjoyment , pleasure , delight RV. VS. TBr.

"https://sa.wiktionary.org/w/index.php?title=मयस्&oldid=327977" इत्यस्माद् प्रतिप्राप्तम्