मया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मया, स्त्री, (मयते गच्छति रोगोऽनया । मय् + कः । स्त्रियां टाप् ।) चिकित्सा । इति शब्द- चन्द्रिका ॥ त्रि, तृतीयेकवचनान्तास्मच्छब्दस्य रूपम् ॥ (यथा, हितोपदेशे । १ । २२१ । “इहैव दृष्टानि मयैव तानि जन्मान्तराणीव दशान्तराणि ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मया f. medical treatment L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ति created from the heart of नृसिम्ह. M. १७९. ६४.

"https://sa.wiktionary.org/w/index.php?title=मया&oldid=503404" इत्यस्माद् प्रतिप्राप्तम्