मयूरः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

मयूरः
  • मयूरः, अत्यूहः, अर्जुनः, असितग्रीवः, कञ्जारः, कान्तपक्षिनः, नीलकण्ठः, बर्हिणः, शिखावलः, भुजंगभुकः।

नाम[सम्पाद्यताम्]

  • मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति। तस्य मनोहरः बर्हः भवति।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • मयूराः वर्षाकाले एव अधिकं कूजन्ति ।
  • मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति ।
  • मयूराः अरण्ये निवसति।
  • कुमारस्वामिनः वाहनं मयूरः।
  • मयूरः सरस्वत्याः अपि वाहनमिति कथयन्ति ।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूरः, पुं, (मयुरिव राति शब्दायते इति । रा + कः । पृषोदरादित्वात् साधुः । यद्वा, मीनाति हन्ति सर्पानिति । मी + “मीनातेरूरन् ।” उणा० १ । ६८ । इति ऊरन् ।) स्वनामख्यातपक्षि- विशेषः । तत्पर्य्यायः । बर्हिणः २ बर्ही ३ नील- कण्ठः ४ भुजङ्गभुक् ५ शिखाबलः ६ शिखी ७ केकी ८ मेघनादानुलासी ९ । इत्यमरः । २ । ५ । ३० ॥ प्रचलाकी १० चन्द्रकी ११ सितापाङ्गः १२ । इति शब्दरत्नावली ॥ ध्वजी १३ मेघा- नन्दी १४ कलापी १५ शिखण्डी १६ चित्र- पिच्छिकः १७ भुजगभोगी १८ मेघनादानु- लासकः १९ । तस्य पक्षस्य विचित्रताकारणं यथा, -- “प्रविष्टायां हुताशन्तु वेदवत्यां स रावणः । पुष्पकन्तु समारुह्य परिचक्राम मेदिनीम् ॥ ततो मरुत्तं नृपतिं यजन्तं सह दैवतैः । उशीरबीजमासाद्य ददर्श स तु रावणः ॥ संवर्त्तो नाम ब्रह्मर्षिः साक्षाद्भ्राता बृहस्पतेः । याजयामास धर्म्मज्ञः सर्व्वैर्देवगणैर्वृतः ॥ दृष्ट्वा देवास्तु तद्रक्षो वरदानेन दुर्जयम् । तिर्य्यग्योनिं समाविष्टास्तस्य धर्षणभीरवः ॥ युक्तश्चैतान् पठेद् यः सकृदपि पुरुषः सर्व्वपापै- र्विमुक्तः । आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुः- प्रकर्षं विद्यामैश्वर्य्यमर्थं सुखमपि लभते सोऽत्र सूर्य्य- प्रसादात् ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूरः [mayūrḥ], [मी ऊरन् Uṇ 1.67]

A peacock; स्मरति गिरिमयूर एष देव्याः U.3.2; फणी मयूरस्य तले निषीदति Ṛs. 1.13.

A kind of flower.

N. of a poet (author of the सूर्यशतक); यस्याश्चोरश्चिकुरनिकरः कर्णपूरो मयूरः P. R.1. 22.

A kind of instrument for measuring time.

(In music) A kind of gait. -री A pea-hen; (Proverb: वरं तत्कालोपनता तित्तिरी न पुनर्दिवसान्तरिता मयूरी Vb.1., or वरमद्य कपोतो न श्वो मयूरः 'a bird in the hand is worth two in the bush'). -रम् A particular posture in sitting.-Comp. -अरिः a lizard. -उल्लासकः the rainy season.-केतुः an epithet of Kārtikeya. -गतिः N. of a metre.-ग्रीवकम् blue vitriol. -घृतम् a kind of medicine.-चटकः the domestic cock.

चूडा a peacock's crest.

= मयूरीशिखा q. v. -तुत्थम् blue virtriol. -नृत्यम् the dance of a peacock; a position comparable to it; तदेतन्म- यूरनृत्यमापद्यते । तद्यथा मयूरस्य नृत्यतो$न्यदपाव्रियते$न्यत् संव्रियते । एवमिहापि इदं संव्रियते तदपाव्रियते । ŚB. on MS.7.4.1.-पत्रिन् a. feathered with peacock's feathers (as an arrow); जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् R.3.56. -पदकम् a scratch in the form of a peacock's foot (made with the fingernails). -पिच्छम् a peacock's tail or feather. -रथः an epithet of Kārtikeya. -व्यंसकः a cunning peacock.

शिखा a peacock's crest.

a cock's comb.

N. of a medicinal plant, Celosia Cristata; cf. नीलकण्ठशिखा लध्वी पित्तश्लेष्मातिसारजित् Bhāva. P.; Mātaṅga L.1.1. -सारिन् a. strutting like a peacock.

"https://sa.wiktionary.org/w/index.php?title=मयूरः&oldid=506885" इत्यस्माद् प्रतिप्राप्तम्