मर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरः [marḥ], Ved.

Death.

The earth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर m. ( मृ)dying , death(See. परि-मर)

मर m. the world of death i.e. the earth AitUp.

मर mfn. killing(See. नृ-मर)

मर m. pl. the inhabitants of hell A1ryabh.

मर m. w.r. for नराःHariv. 8464.

"https://sa.wiktionary.org/w/index.php?title=मर&oldid=328402" इत्यस्माद् प्रतिप्राप्तम्