मरीचिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिका, स्त्री, (मरीचिरेव । स्वार्थे कन् । टाप् ।) मृगतृष्णा । इत्यमरः । १ । ४ । ३५ ॥ (यथा, प्रबोधचन्द्रोदये । १ । १ । “मध्याह्रार्कमरीचिकास्विव पयःपूरो यद- ज्ञानतः ॥”) “मरीचिरिव मरीचिका स्वार्थे संघे इत्यादिना इवार्थे कः । ग्रीष्मे मरुदेशसिकतादावर्ककराः प्रतिफलिताः दूरस्थानां जलत्वेनाभान्ति तद्वा- चिका मृगतृष्णेति टीकाकारः । उत्कटरवि- रश्मिजन्यक्षितिवास्पजालं मरीचिका । दूरशून्ये यन्मयूखैर्जलमिव दृश्यते इत्यपरे ।” इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिका स्त्री।

मृगतृष्णा

समानार्थक:मृगतृष्णा,मरीचिका

1।3।35।2।5

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति। तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिका¦ स्त्री मरीचौ सूर्य्यकिरणे कमिव यत्र भ्रान्तौ। सूर्य्यकिरणे जलभ्रान्तौ, मृगतृष्णायाम् अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिका¦ f. (-का) The Mirage; vapour which in hot and sandy coun- tries especially appears at a distance like a sheet of water. E. मरीचि a ray of light, कन् aff., implying resemblance.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिका [marīcikā], Mirage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिका f. a mirage , illusory appearance of water in a desert Prab. Katha1s.

मरीचिका f. N. of a Comm. on the ब्रह्मसूत्र.

"https://sa.wiktionary.org/w/index.php?title=मरीचिका&oldid=328737" इत्यस्माद् प्रतिप्राप्तम्