मरीचिमालिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिमालिन्¦ mfn. (-ली-लिनी-लि) Splendid, radiant. m. (-ली) The sun. E. मरीचि and मालिन् having a chaplet. [Page553-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरीचिमालिन्/ मरीचि--मालिन् mfn. garlanded with rays , radiant Hit.

मरीचिमालिन्/ मरीचि--मालिन् m. the sun Ka1d.

"https://sa.wiktionary.org/w/index.php?title=मरीचिमालिन्&oldid=328778" इत्यस्माद् प्रतिप्राप्तम्