मरुवक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुवकः, पुं, (मरुव + स्वार्थे इवार्थे वा कन् ।) कण्टकिवृक्षविशेषः । मयना इति भाषा । तत्पर्य्यायः । पिण्डीतकः २ श्वसनः ३ करहा- टकः ४ शल्यः ५ मदनः ६ । (पर्य्यायान्तरं यथा, -- “मदनश्छर्द्दनः पिण्डो नटः पिण्डीतकस्तथा । करहाटो मरुवकः शल्यको विषपुष्पकः ॥”) स्वल्पपत्रतुलसी । तत्पर्य्यायः । समीरणः २ प्रस्थपुष्पः ३ फणिज्झकः ४ जम्बीरः ५ । इत्यमरः । २ । ४ । ७९ ॥ (एतत्पर्य्यायो यथा, -- “मरुत्तको मरुवको मरुभ्मरुरपि स्मृतः । फणी फणिज्कश्चापि प्रस्थपुष्पः समीरणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) जम्बीरभेदः । इत्यमरटीकायां भरतः ॥ पुष्प- वृक्षविशेषः । मरुयाफुल इति भाषा । तत्- र्य्यायः । शुक्लपुष्पः २ तिलकः ३ कुलकः ४ । क्षुपविशेषः । नागदाना इति भाषा । तत्- पर्य्यायः । खरपत्र २ गन्धपत्रः ३ । इति रत्न- माला ॥ व्याघ्रः । राहुः । भयानके, त्रि । इति जटाधरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुवक¦ m. (-कः)
1. A large thorny shrub, (Vangueria spinosa.)
2. A species of basil (Ocymun.) described as having small leaves and red flowers.
3. A variety of the citron or lime, said to be a thorny plant, and to bear a small fruit.
4. A flower, (Artemisia vulgaris.)
5. A tiger.
6. The ascending node.
7. A crane. E. मरु a sandy or dry soil, वा to grow or go, aff. क, and कन्, added; it sometimes occurs, मरूवक | [Page553-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मरुवक m. (also बक)a kind of flower Ba1lar. v , 35

मरुवक m. (only L. )marjoram

मरुवक m. a kind of Ocimum

मरुवक m. Vanguieria Spinosa

मरुवक m. Clerodendrum Phlomoides

मरुवक m. a crane

मरुवक m. a tiger

मरुवक m. राहुor the ascending node personified

मरुवक mfn. terrible.

"https://sa.wiktionary.org/w/index.php?title=मरुवक&oldid=329379" इत्यस्माद् प्रतिप्राप्तम्