मर्ककः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्ककः, पुं, (मर्क + इवार्थे संज्ञायां वा कन् ।) गलगण्डपक्षी । इति शब्दरत्नावली ॥ हाड- गिल् इति भाषा ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्ककः [markakḥ], A spider.

"https://sa.wiktionary.org/w/index.php?title=मर्ककः&oldid=329482" इत्यस्माद् प्रतिप्राप्तम्