मर्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्तः [martḥ], [मृ-तन्]

A man, human being, mortal.

The earth, the world of mortals.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्त m. ( मृ)a mortal , man RV. VS. (in later literature prob. w.r. for मर्त्य)

मर्त m. the world of mortals , the earth Un2. iii , 86 Sch. [ Gk. ? , ? ; Lat. mortuus , मोर्तलिस्.]

"https://sa.wiktionary.org/w/index.php?title=मर्त&oldid=503416" इत्यस्माद् प्रतिप्राप्तम्