मर्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्त्यः, पुं, (म्रियतेऽत्रेति । मर्त्तो भूलोकस्तत्र भवः । मर्त्त + यत् । यद्वा, मर्त्त एव यदित्यमर- टीकायां भरतः ।) मनुष्यः । इत्यमरः । २ । ६ । १ ॥ (यथा, ब्रह्मवैवर्त्ते । २ । १ । २६ । “गृहे च गृहलक्ष्मीश्च मर्त्त्यानां गृहिणां तथा ॥”) मध्यमलोकः । इति जटाधरः ॥ (क्ली, शरीरम् । यथा, भागवते । ३ । ३३ । ३१ । “तस्यास्तद्योगविधुतमार्त्यं मर्त्यमभूत् सरित् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्त्य पुं।

मनुष्यः

समानार्थक:मनुष्य,मानुष,मर्त्य,मनुज,मानव,नर,विश्,पुरुष

2।6।1।1।3

मनुष्या मानुषा मर्त्या मनुजा मानवा नराः। स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः॥

सम्बन्धि2 : शिरोनिधानम्,शय्या,पर्यङ्कः,कन्दुकः,दीपः,आसनम्,सम्पुटः,प्रतिग्राहः,केशमार्जनी,दर्पणः,व्यजनम्

 : नाविकः, धीवरः, पुरुषः, स्त्री, नपुंसकम्, वैद्यः, रोगनिर्मुक्तः, रोगी, अलङ्करणशीलः, राजवंशोत्पन्नः, कुलोत्पन्नः, कुलीनः, विद्वान्, योगमार्गे_स्थितः, उपासनाग्निनष्टः, दम्भेनकृतमौनादिः, संस्कारहीनः, वेदाध्ययनरहितः, कपटजटाधारिः, खण्डितब्रह्मचर्यः, सूर्यास्तेसुप्तः, सूर्योदयेसुप्तः, ज्येष्ठेऽनूढे_कृतदारपरिग्रहः, क्षत्रियः, सेवकः, शत्रुः, हस्तिपकः, सारथिः, अश्वारोहः, योद्धा, वैश्यः, ऋणव्यवहारे_धनग्राहकः, गोपालः, वणिक्, शूद्रः, सङ्करवर्णः, कारुसङ्घे_मुख्यः, द्यूतकृत्, ऋणादौ_प्रतिनिधिभूतः, महाभिलाषः, शुद्धमनः, उत्साहशीलः, कुशलः, पूज्यः, सन्देहविषयः_सन्देहाश्रयः_वा, दक्षिणायोग्यः, दानसूरः, आयुष्मान्, शास्त्रज्ञः, परीक्षाकारकः, वरदः, हर्षितमनः, दुःखितमनः, उत्कण्ठितमनः, उदारमनः, दातृभोक्ता, तात्पर्ययुक्तः, बहुधनः, अधिपतिः, अतिसम्पन्नः, कुटुम्बव्यापृतः, सौन्दर्योपेतः, मूकः, आलस्ययुक्तः, असमीक्ष्यकारी, क्रियाकरणे_समर्थः, कर्मोद्यतः, कर्मसु_फलमनपेक्ष्य_प्रवृत्तः, सप्रयत्नारब्धकर्मसमापकः, मृतमुद्दिश्य_स्नातः, मांसभक्षकः, बुभुक्षितः, विजिगीषाविवर्जितः, स्वोदरपूरकः, सर्ववर्णान्नभक्षकः, लुब्धः, दुर्विनीतः, उन्मत्तः, कामुकः, वचनग्राहिः, स्वाधीनः, विनययुक्तः, निर्लज्जः, प्रत्युत्पन्नमतिः, सलज्जः, परकीयधर्मशिलादौ_प्राप्ताश्चर्यः, रोगादिलक्षणेनाधीरमनः, भयशाली, इष्टार्थप्राप्तीच्छः, ग्रहणशीलः, श्रद्धालुः, पतनशिलः, लज्जाशीलः, वन्दनशीलः, हिंसाशीलः, वर्धनशीलः, ऊर्ध्वपतनशीलः, भवनशीलः, वर्तनशीलः, निराकरणशीलः, निबिडस्निग्धः, ज्ञानशीलः, विकसनशीलः, व्यापकशीलः, सहनशीलः, क्रोधशीलः, जागरूकः, सञ्जातघूर्णः, निद्रां_प्राप्तः, विमुखः, अधोमुखः, देवानुवर्तिः, सर्वतो_गच्छः, सहचरितः, वक्रं_गच्छः, वक्ता, शब्दकरणशीलः, स्तुतिविशेषवादिः, मूढमतिः, वक्तुं_श्रोतुमशिक्षितः, तिरस्कृतः, वञ्चितः, कृतमनोभङ्गः, आपद्ग्रस्तः, भयेन_पलायितः, मैथुननिमित्तं_मिथ्यादूषितः, आद्ध्यात्मिकादिपीडायुक्तः, शोकादिभिरितिकर्तव्यताशून्यः, स्वाङ्गान्येवधारयितुमशक्तः, आसन्नमरणलक्षणेन_दूषितमतिः, ताडनार्हः, वधोद्यतः, द्वेषार्हः, शिरच्छेदार्हः, विषेण_वध्यः, मुसलेन_वध्यः, दोषमनिश्चित्य_वधादिकमाचरः, दोषैकग्राहकः, वक्राशयः, कर्णेजपः, परस्परभेदनशीलः, परद्रोहकारी, परप्रतारकस्वभावः, मूर्खः, कृपणः, दरिद्रः, याचकः, साहङ्कारः, शोभनयुक्तः, जनः, अन्यः, अमन्दः, अज्ञः, अपटुः, शूरः, नागरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्त्य [martya], a. [मर्ते-भवः यत्] Mortal.

र्त्यः A mortal, a human being, man; शौचाशौचं हि मर्त्यानां लोकेशप्रभवाप्ययम् Ms.5.97.

The world of mortals, the earth. -त्यम् The body; अन्ने प्रलीयते मर्त्यमन्नं धानासु लीयते Bhāg.11.24. 22. -Comp. -धर्मः mortality. -धर्म(र्मि)न् a. mortal, any human being; किं पुनर्मर्त्यधर्मिणः Mb.3.32.56; न कश्चिदासाद्यते मर्त्यधर्मा K. -निवासिन् m. a mortal, human being. -भावः human nature. -भुवनम् the earth.-महितः a god. -मुखः a kinnara, a being having the face of a man and the figure of an animal, and regarded as an attendant of Kubera. -लोकः the world of mortals, the earth; क्षीणे पुण्ये मर्त्यलोकं विशन्ति Bg.9.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्त्य mfn. who or what must die , mortal Br. Kaus3.

मर्त्य m. a mortal , man , person RV. etc.

मर्त्य m. the world of mortals , the earth L.

मर्त्य n. that which is mortal , the body BhP.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Martya : m. (pl.): Name of a country (?).

The Aśokatīrtha, abounding in āśramas, was located in the Martya country (?) in the south (dakṣiṇasyāṁ tu puṇyāni śṛṇu tīrthāni bhārata) 3. 86. 1; (aśokatīrthaṁ martyeṣu) 3. 86. 10.


_______________________________
*1st word in right half of page p830_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Martya : m. (pl.): Name of a country (?).

The Aśokatīrtha, abounding in āśramas, was located in the Martya country (?) in the south (dakṣiṇasyāṁ tu puṇyāni śṛṇu tīrthāni bhārata) 3. 86. 1; (aśokatīrthaṁ martyeṣu) 3. 86. 10.


_______________________________
*1st word in right half of page p830_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मर्त्य&oldid=503417" इत्यस्माद् प्रतिप्राप्तम्