मर्मन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्मन्¦ न॰ मृ--मनिन्।

१ जीवनस्थाने राजनि॰।

२ सन्धिस्थाने

३ तात्पर्व्ये च
“अपि धर्मागमनर्मपारगैरि” ति नैषधम्।
“सन्निपातः सिरास्नायुसन्धिमांसास्थिसम्भवः।{??}मर्साणितेषु तिष्ठन्ति प्राणाः खलु विशेषतः” भावप्र॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्मन् [marman], n. [मृ-मनिन्]

(a) A vital part of the body, the vitals, weak or tender point of the body); तथैव तीव्रो हृदि शोकशङ्कुर्मर्माणि कृन्तन्नपि किं न सोढः U.3.35; Y. 1.153; Bk.16; स्वहृदयमर्मणि वर्म करोति Gīt.4. (b) Any vital member or organ.

Any weak or vulnerable point, a defect, failing; ते$न्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः Bhāg.8.1.27.

The core, quick.

Any joint (of a limb).

The secret or hidden meaning, the pith or essence (of anything); काव्यमर्मप्रकाशिका टीका; नत्वा गङ्गाधरं मर्मप्रकाशं तनुते गुरुम्नागेशभट्ट.

A secret, a mystery.

Truth. -Comp. -अतिग a. piercing deeply into the vital parts; तथा मर्मातिगैर्भीष्मो निजघान महारथान् Mb. 6.9.85; मर्मातिगैरनृजुभिर्नितरामशुद्धैर्वाक्सायकैरथ तुतोद तदा विपक्षः Śi.2.77.

अन्वेषणम् probing the vital parts.

seeking weak or vulnerable points. -आवरणम् an armour, a coat of mail. -आविध्, -उपघातिन् a. piercing the vitals (of the heart); अपि मर्माविधो वाचः सत्यं रोमाञ्च- यन्ति माम् Mv.3.1; चिरं क्लिशित्वा मर्माविध् (v. l. मर्माविद्) रामो विलुभितप्लवम् Bk.5.52. -कीलः a husband. -ग a. piercing to the quick, very acute, poignant. -घातः wounding the vitals. -घ्न a. piercing the vitals, excessively painful. -चरम् the heart. -छिद्, -भिद् (so-छेदिन्, -भेदिन्) a.

piercing the vitals, cutting to the quick, excessively painful; प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् U.3.31; Māl.9.12.

wounding mortally, mortal. -जम् blood. -ज्ञ a., -विद् a.

knowing the weak or vulnerable points of another; Pt.1.248.

knowing the most secret portions of a subject.

knowing secrets or mysteries.

having a deep insight into anything, exceedingly acute or clever. (-ज्ञः) any acute or learned man; ते ह्यस्य मर्मज्ञभयात् नापराध्यन्ति Kau. A.1.8. -ज्ञानम् knowledge of a secret.-त्रम् a coat of mail. -पारग a. ahaving a deep insight into, thoroughly conversant with, one who has entered into the secret recesses of anything. -पीडा pain in the inmost soul.

भेदः piercing the vitals.

disclosing the secrets or vulnerable points of another. -भेदनः, -भेदिन् m. an arrow. -विद् see मर्मज्ञ.-संधिः m. (pl.) joints and articulations. -स्थलम्,

स्थानम् a sensitive or vital part.

a weak or vulnerable point. -स्पृश् a.

piercing the vitals, stinging to the quick; त एते हृदयमर्मस्पृशः संसारभावाः U.

very cutting, poignant, sharp or stinging (words &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्मन् n. ( मृ)mortal spot , vulnerable point , any open or exposed or weak or sensitive part of the body (in Nir. reckoned to be 107) RV. etc.

मर्मन् n. the joint of a limb , any joint or articulation ib.

मर्मन् n. the core of anything , the quick ib.

मर्मन् n. any vital member or organ(See. अन्तर्-म्)

मर्मन् n. anything which requires to be kept concealed , secret quality , hidden meaning , any secret or mystery MBh. Ka1v. etc.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MARMAN : According to Indian Śāstras there are 108 Marmans in the body of a living being. Of these the most important are forehead, eyes, eye-brows, arm- pits, shoulders heart, chin etc. Bhaviṣya Purāṇa, Chapter 34 says that a snake-bite or a heavy blow on any one of these marmans would prove fatal.


_______________________________
*2nd word in right half of page 489 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मर्मन्&oldid=503418" इत्यस्माद् प्रतिप्राप्तम्