मर्मर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्मर पुं।

वस्त्रपर्णध्वनिः

समानार्थक:मर्मर

1।6।23।2।5

स्वाननिर्घोषनिर्ह्रादनादनिस्वाननिस्वनाः। आरवारावसंरावविरावा अथ मर्मरः॥

पदार्थ-विभागः : , गुणः, शब्दः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्मर [marmara], a. [मृ-अरन् मुट् च]

Rustling (leaves, garments &c.); तीरेषु तालीवनमर्मरेषु R.6.57;4.73;19.41; मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः Ku.3.31.

Murmuring.

रः A rustling sound.

A murmur.

A kind of garment. -रा Coarse ground meal.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मर्मर mfn. ( onomat. )rustling (as leaves or garments) , murmuring Ka1lid. Ra1jat.

मर्मर m. a rustling sound , murmur Ragh.

मर्मर m. a kind of garment L.

मर्मर m. a partic. vein in the external ear Va1gbh. [ cf. Gk. ? ; Lat. murmurare ; Germ. murmeln ; Eng. murmur.]

"https://sa.wiktionary.org/w/index.php?title=मर्मर&oldid=330086" इत्यस्माद् प्रतिप्राप्तम्