मल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल, ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०- सक०-सेट् ।) ङ मलते । इति दुर्गादासः ॥

मलः, पुं, क्ली, (मृज्यते शोध्यते इति । मृज् + “मृजेष्टिलोपश्च ।” उणा ० १ । १०९ । इति अलच् टिलोपश्च । यद्बा, मलते धारयति व्याध्यादिदौर्गन्धमिति । मल् + अच् ।) पापम् । (यथा, मनुः । २ । १०२ । “पश्चिमान्तु समासीनो मलं हन्ति दिवाकृतम् ॥” “दिवार्ज्जितं पापं निहन्ति ।” इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥) विट् । (यथा, मनुः । ४ । २२० । “पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् । विष्ठा वार्द्धुषिकस्यान्नं शास्त्रविक्रयिणो मलम् ॥” “विष्ठा मलमेकमेव च ।” इति तद्भाष्ये मेधा- तिथिः ॥) किट्टम् । इत्यमरः । २ । ६ । ६५ ॥ (यथा, अभिज्ञानशकुन्तले । ६ । “छाया न मूर्च्छति मलोहतप्रासादे शुद्धे तु दर्पणतले सुलभावकाशा ॥”) “पापं किल्विषम् । विट् । विष्ठा । किट्टं कलङ्को मण्डूरादि स्वेदादि च एषु मलः । ‘वसा शुक्रमसृङ्मज्जा मूत्रं विट्कर्णविण्णखाः । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः ॥’ इति स्मृतिः ।” इति तट्टीकायां भरतः ॥ कर्पू- रम् । इति शब्दचन्द्रिका ॥ वातपित्तकफाः । यथा, -- “सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः । तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ॥” इति माधवकरः ॥ (पारिभाषिकमलं यथा, महाभारते । ८ । ४५ । २३ । “क्षत्त्रियस्य मलं भैक्ष्यं ब्राह्मणस्याव्रतं मलम् । मलं पृथिव्या वाहीकाः स्त्रीणां मदश्रियो मलम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल पुं-नपुं।

मलम्

समानार्थक:किट्ट,मल,कल्क

2।6।65।2।6

पश्चाद्ग्रीवाशिरा मन्या नाडी तु धमनिः शिरा। तिलकं क्लोम मस्तिष्कं गोर्दं किट्टं मलोऽस्त्रियाम्.।

 : लाला, नेत्रमलम्, नासामलम्, कर्णमलम्, मूत्रम्, पुरीषम्, अश्रुः, गुतनिष्कासितपुरीषः

पदार्थ-विभागः : अवयवः

मल पुं-नपुं।

पापम्

समानार्थक:पङ्क,पाप्मन्,पाप,किल्बिष,कल्मष,कलुष,वृजिन,एनस्,अघ,अंहस्,दुरित,दुष्कृत,कल्क,मल,आगस्,कु

3।3।197।2।1

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

मल पुं-नपुं।

पुराणकिट्टम्

समानार्थक:मल

3।3।197।2।1

भेद्यलिङ्गः शठे व्यालः पुंसि श्वापदसर्पयोः। मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल¦ धृतौ भ्वा॰ आ॰ अक॰ सेट्। मलते अमलिष्ट।

मल¦ पु॰ मृज्यते शोध्यते मृज--कल--टिलोपः।

१ पापे

२ पुरीषेलौहादीनां

३ किट्टे अमरः। किट्टं कलङ्को मण्डूरा-दिर्देहजातस्वेदश्लेष्मादिश्च।
“वसा शुक्र समृङ्मज्जा-मूत्रं विट्कर्णविड्नखाः। श्लेष्माश्रु दूषिका स्वेदोद्वादशैते नृणां मनाः” स्मृतिः।

४ कर्पूरे शब्दच॰

५ वातपित्तकफेषु च माधवः।

५ दुष्टे

६ सम्बन्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल¦ mfn. (-लः-ला-लं)
1. Dirty.
2. Miserly, niggardly. mn. (-लः-लं)
1. Excretion of the body, as serum, semen, blood, marrow, urine, fæces, ear-wax, nails, phlegm, tears, rheum, and sweat.
2. Sin.
3. dirt, filth.
4. Dreg, sediment.
5. Rust.
6. Camphor.
7. Cuttle- fish-bone.
8. Tanned leather. n. (-लं) A particular base metal. f. (-ला) A plant, (Flacourtia cataphracta:) see झटामला। E. मल् to hold or contain, (in the body.) अच aff.; or मृज् to cleanse, Una4di aff. कल, and the penultimate and final radical rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल [mala], a. [मृज्यते शोध्यते मृज्-कल टिलोपः Tv.]

Dirty, foul; आमिषं यच्च पूर्वेषां राजसं च मलं भृशम् Rām.7.74.16.

Mean, covetous.

Unbelieving, infidel, godless.

Wicked.

लः, लम् Dirt, filth, impurity, dust, any impure matter; मलदायकाः खलाः K.2; छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा Ś.7.32.

Dregs, refuse, sediment, excrement, feces, dung.

Dross (of metals), rust, alloy.

Moral taint or impurity, sin; फलैधःकुसुमस्तेयमधैर्यं च मलावहम् Ms.11.7.

Any impure secretion of the body; (according to Manu these excretions are twelve: वसा शुक्रमसृङ् मज्जा मूत्रविड् घ्राणकर्णविट् । श्लेष्माश्रुदूषिका स्वेदो द्वादशैते नृणां मलाः Ms.5.135).

Camphor.

Cuttle-fish bone.

Tanned leather; a leather-garment.

The three humours of the body (वात, पित्त and कफ). -लम् A kind of base metal.

Comp. अपकर्षणम् removing the dirt, purification.

removal of sin.

अपहा a particular preparation.

N. of a river; नन्दिनी नलिनी सीता मालती च मलापहा.-अयनम् the rectum. -अरिः a kind of natron. -अव- रोधः constipation of the bowels. -आकर्षिन् m. a sweeper, a scavenger. -आभ a. dirty-looking. -आवाह a.

causing dirt, dirtying, soiling.

defiling, polluting; Ms.11.7. -आशयः the stomach; bowels. -उद्भवम् the rust of iron (मण्डूर). -उत्सर्गः evacuation of the feces, voiding the excrement. -उद्वासा a woman who has put off her soiled clothes. -उपहत a. soiled, tarnished with dirt; Ś7.32. -कर्षण a. cleansing. -घ्न a. cleansing, detergent. (-घ्नः) the bulbous root of शाल्मली. (-घ्नी) N. of a plant (नागदमनी). -जम् pus, matter. -दूषितa. dirty, foul, soiled. -द्रवः purging, diarrhœa. -द्राविन्a. purging. (-m. the Jayapāla tree. -धात्री a nurse who attends to a child's necessities. -धारिन् m. a religious mendicant of the Jaina sect. -पङ्किन् a. covered with dust and mire; निराहारा कृशा रुक्षा जटिला मलपङ्किनी Mb.5.186. 2. -पूः (यूः) Ficus Oppositifolia (Mar. काळा किंवा धेड- उंबर). -पृष्ठम् the first (or outer) page of a book. -भुज् m. a crow. -मल्लकः a strip of cloth covering the privities (कौपीन); Dk.2.2. -मासः an intercalary month (so called because during that month religious ceremonies are not performed); 'अमावास्याद्वयं यत्र रवि- संक्रान्तिवर्जितम् । मलमासः स विज्ञेयः...' -मूत्रपरित्यागः evacuation of feces and urine. -वासस् f. a woman in her courses. -विशोधन a. cleansing away filth. -विष्टम्भः constipation. -विसर्गः, -विसर्जनम्, -शुद्धिः f. evacuation of the bowels. -हन्तृ m. = मलघ्नः. -हारक a. removing dirt or sin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल n. (in later language also m. ; prob. fr. म्लै)dirt , filth , dust , impurity (physical and moral) AV. etc.

मल n. (in med.) any bodily excretion or secretion ( esp. those of the धातुs See. , described as phlegm from chyle , bile from the blood , nose mucus and ear wax from the flesh , perspiration from the fat , nails and hair from the bones , rheum of the eye from the brain ; See. also the 12 impurities of the body enumerated in Mn. v , 135 ) Sus3r. Va1gbh. etc.

मल n. (with शैवs) , original sin , natural impurity Sarvad.

मल n. camphor L.

मल n. Os Sepiae L.

मल m. the son of a शूद्रand a मालुकीL.

मल n. tanned leather , a leathern or dirty garment (?) RV. x , 136 , 2

मल n. a kind of brass or bell-metal L.

मल n. the tip of a scorpion's tail L. ( v.l. अल)

मल mfn. dirty , niggardly L.

मल mfn. unbelieving , godless L. [ cf. Gk. ? ; Lat. ma8lus ; Lith. mo4lis , me4lynas.]

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mala in one passage of the Rigveda[१] is used of the garments of the Munis. The St. Petersburg Dictionary takes it to mean a ‘leathern garment,’[२] but Ludwig and Zimmer[३] think it means only ‘soiled’ raiment, which, of course, suits the ordinary sense of the word (‘dirt’) in the Atharvaveda,[४] and the character of the long-haired (keśin) hermit (Muni). Cf. Malaga.

  1. x. 136, 2.
  2. If this were correct, the word might be derived from mlā in the sense of ‘to tan.’ Cf. Carman, especially notes 6 and 7.
  3. Altindisches Leben, 262.
  4. vi. 115, 3;
    vii. 89, 3;
    x. 5, 24, etc.

    Cf. Schrader, Prehistoric Antiquities, 333, n.
"https://sa.wiktionary.org/w/index.php?title=मल&oldid=503420" इत्यस्माद् प्रतिप्राप्तम्