मलज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलजम्, क्ली, (मलाज्जायते इति । जन् + डः ।) पूयः । इति शब्दचन्द्रिका ॥ मलोद्भवे, त्रि ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलज¦ mfn. (-जः-जा-जं) Produced from dregs or dirt, &c. n. (-जं) Pus, matter. E. मल as above, and ज born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलज/ मल--ज mfn. arising from filth or dirt L.

मलज/ मल--ज m. pl. N. of a people MBh. ( VP. ) R. (See. मलक, मलद, मलय)

मलज/ मल--ज n. purulent matter , pus L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MALAJA : An ancient town celebrated in the Purāṇas. It is also known as “Aṅgamalaja”. (See under (AṄGA- MALAJA).


_______________________________
*10th word in left half of page 471 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मलज&oldid=434822" इत्यस्माद् प्रतिप्राप्तम्