सामग्री पर जाएँ

मलन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलनम्, क्ली, (मल्यते मर्द्द्यते इति । मल् + ल्युट् ।) मर्द्दनम् । इति मेदिनी । ने, १०४ ॥

मलनः, पुं, (मलते धारयति वृष्टितापौ । मल धृतौ + ल्युः ।) पटवासः । इति मेदिनी । ने, १०४ । ता~वु इति भाषा ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलन¦ m. (-नः) A tent. n. (-नं) Rubbing, grinding, &c. E. मल् to hold, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलनम् [malanam], Crushing, grinding. -नः A tent.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलन m. a tent L.

मलन n. crushing , grinding L. (= मर्दन; See. परि-मल).

"https://sa.wiktionary.org/w/index.php?title=मलन&oldid=330615" इत्यस्माद् प्रतिप्राप्तम्