मलयज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलयजम्, पुं, क्ली, (मलयात् जायते इति । जन् + डः ।) चन्दनम् । इत्यमरः । २ । ६ । १३१ ॥ (यथा, गीतगोविन्दे । ३ । ११ । “हृदि विषलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ॥ मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग ! क्रुधा किमु धावसि ॥” मलयजाते, त्रि । यथा, महाभारते । १ । २७ । ६ । “उत्पतद्भिरिवाकाशं वृक्षैर्मलयजैरपि ॥”) यथा च । “राहुं मलयजं शूद्रं पैठीनं द्वादशाङ्गुलम् । कृष्णं कृष्णाम्बरं सिंहासनं ध्यात्वा तथाह्वयेत् ॥” इति ग्रहयज्ञतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलयज पुं।

चन्दनः

समानार्थक:गन्धसार,मलयज,भद्रश्री,चन्दन

2।6।131।1।2

गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्. तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्.।

 : चन्दनविशेषः, रक्तचन्दनः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलयज¦ पुंन॰ मलये पर्वते जायते जन--ड।

१ चन्दनेअमरः

२ मलयदेशजाते वायौ पु॰।

३ तद्देशजाते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलयज¦ mn. (-जः-ज) Sandal-wood. E. मलय the mountain Malaya, and ज produced.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलयज/ मलय--ज mfn. growing on the -MMalaya -mmountains

मलयज/ मलय--ज m. a sandal tree MBh.

मलयज/ मलय--ज m. N. of a poet Cat.

मलयज/ मलय--ज n. sandal Ka1v. Sus3r.

मलयज/ मलय--ज n. N. of राहुL.

"https://sa.wiktionary.org/w/index.php?title=मलयज&oldid=330785" इत्यस्माद् प्रतिप्राप्तम्