मलिन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिनम्, त्रि, (मलते धारयतीति । मल + “बहुल- मन्यत्रापि ।” उणा ० २ । ४९ । इति इनच् । यद्वा, “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इत्यत्र । “मलशब्दादिनजीमसचौ प्रत्ययौ निपात्येते ।” इति काशिकोक्त्या इनच् ।) मलयुक्तवस्तु । तत्पर्य्यायः । मलीमसम् २ कच्चरम् ३ मलदूषितम् ४ । इत्यमरः । ३ । १ । ५५ ॥ (यथा, महानिर्व्वाणतन्त्रे । १ । ४३ । “परस्त्रीहरणे पापशङ्काभयविवर्ज्जिताः । निर्धना मलिना दीना दरिद्राश्चिररोगिणः ॥”) दूषितम् । (यथा, आर्य्यासप्तशत्याम् । ४०२ । “परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्द्दयं ताभिः । अर्थग्रहणेन विना जघन्य ! मुक्तोऽसि कुल- टाभिः ॥”) कृष्णम् । इति मेदिनी । ने, १०४ ॥ नित्यनैमि- त्तिकक्रियात्यागी । इति मार्कण्डेयपुराणम् ॥ (निकृष्टम् । यथा, शिशुपालवधे । ९ । २३ । “द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥” “मलिनाश्रयतः निकृष्टाश्रयणात् ।” इति तट्टीकायां मल्लिनाथः ॥)

मलिनम्, क्ली, (मलते धरति दोषमिति । मल + इनच् ।) घोलम् । इति शब्दचन्द्रिका ॥ दोषः । इति हेमचन्द्रः ॥ टङ्कणः । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन वि।

मलिनम्

समानार्थक:मलीमस,मलिन,कच्चर,मलदूषित

3।1।55।1।2

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन¦ त्रि॰ मल + अस्त्यर्थे इनन्।

१ मलयुक्ते अमरः।

२ द्रषिते

३ कृष्णे च मेदि॰।

४ घोले न॰ शब्द च॰।

५ दोषे हेम॰[Page4739-a+ 38]

६ टङ्कणे न॰ राजनि॰ (सोहागा)। इनि। मलीत्यप्यत्र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन¦ mfn. (-नः-ना-नं)
1. Dirty, filth, foul.
2. Black.
3. Vile, bad.
4. Foul, (figuratively,) soiled with crime or vice, sinful, depraved. n. (-नं)
1. Butter-milk.
2. Fault, defect.
3. Borax. f. (-नी) A woman during menstruation. E. मल dirt, इलन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन [malina], a. [मल अस्त्यर्थे इनन्]

Dirty, foul, filthy, impure, unclean, soiled, stained, sullied (fig. also); धन्यास्तदङ्गरजसा मलिनीभवन्ति Ś.7.17; किमिति मुधा मलिनं यशः कुरुध्वे Ve.3.4.

Black, dark (fig. also); मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति Ś.1.2; अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः Vās; Śi.9.18.

Sinful, wicked, depraved; धियो हि पुंसां मलिना भवन्ति H.1.26; मलिनाचरितं कर्म सुरभेर्नन्वसांप्रतम् Kāv.2.178.

Low, vile, base; लघवः प्रकटीभवन्ति मलिनाश्रयतः Śi.9.23.

Clouded, obscured.

नम् Sin, fault, guilt.

Butter-milk.

Borax.

A dirty cloth; ततो मलिनसंबीतां राक्षसीभिः समावृताम् Rām.5.15.18. -ना, -नी A woman during menstruation. -Comp. -अम्बु n. 'black water', ink.-आस्य a.

having a dirty or black face.

low, vulgar.

savage, cruel. -प्रभ a. obscured, soiled, clouded. -मुख a. = मलिनास्य q. v.

(खः) fire.

a ghost, an evil spirit.

a kind of monkey (गोलाङ्गूल).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिन mfn. dirty , filthy , impure , soiled , tarnished( lit. and fig. ) Ya1jn5. MBh. Ka1v. etc.

मलिन mfn. of a dark colour , gray , dark gray , black S3is3. Ra1jat. etc.

मलिन m. a religious mendicant wearing dirty clothes (perhaps) a पाशुपतVishn2.

मलिन m. N. of a son of तंसुVP. ( v.l. अनिल)

मलिन f( आor ई). ( आ[ Pra7yas3c. ] or ई[ L. ])a woman during menstruation

मलिन n. a vile or bad action Pan5cat. Bhartr2. Viddh.

मलिन n. buttermilk L.

मलिन n. water L.

मलिन n. borax L.

मलिन etc. See. col. 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Trasu, a ब्रह्मवादिन्. वा. ९९. १३२.

"https://sa.wiktionary.org/w/index.php?title=मलिन&oldid=503424" इत्यस्माद् प्रतिप्राप्तम्