सामग्री पर जाएँ

मलिनता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिनता [malinatā] त्वम् [tvam], त्वम् 1 Dirtiness, filthiness.

Sinfulness, wickedness, depravity, corruption.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलिनता/ मलिन--ता f. dirtiness , impurity Sa1h.

मलिनता/ मलिन--ता f. moral -impimpurity , blackness , moral -blblackness MW.

"https://sa.wiktionary.org/w/index.php?title=मलिनता&oldid=331151" इत्यस्माद् प्रतिप्राप्तम्