मलीमस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलीमसम्, क्ली, (मलमस्यास्तीति । मल + “ज्योत्स्नातमिस्रेति ।” ५ । २ । ११४ । इति ईमसच् प्रत्ययेन निपातितः ।) लौहम् । पुष्पकासीसम् । इति मेदिनी । से, ५९ ॥

मलीमसः, त्रि, (मलमस्यास्तीति । मल + ईम- सच् । निपात्यते ।) मलिनः । इत्यमरः । ३ । १ । ५५ ॥ (यथा, माघे । १ । ३८ । “उपप्लुतं पातुमदो मदोद्धतै- स्त्वमेव विश्वम्भर ! विश्वमीशिषे । ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं नभः ॥” कृष्णवर्णः । यथा, श्रीकण्ठचरिते । ६ । ३८ । “मलीमसश्रीर्मधुपानसक्तो भेजे लताः पुष्पवतीः स्फुटं यः । स एव चैत्रेण वत द्बिरेफः पुष्पेषुराज्ये विहितः पुरोधाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलीमस वि।

मलिनम्

समानार्थक:मलीमस,मलिन,कच्चर,मलदूषित

3।1।55।1।1

मलीमसं तु मलिनं कच्चरं मलदूषितम्. पूतं पवित्रं मेध्यं च वीध्रं तु विमलार्थकम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलीमस¦ mfn. (-सः-सा-सं)
1. Dirty, foul, unclean.
2. Wicked. m. (-सः)
1. Iron.
2. Green vitriol. E. मल dirt, इमसच् aff. [Page555-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलीमस [malīmasa], a. [मल-ईमसच्]

Dirty, foul, impure, unclean, stained, soiled; मा ते मलीमसविकारघना मतिर्भूत् Māl.1.32; R.2.53.

Dark, black, of a black colour; पणिता न जनारवैरवैदपि कूजन्तमलिं मलीमसम् N.2.92; महामनोमोहमलीमसान्धया K.5; विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः Śi.17.57;1.38; Māl.1.4.

Wicked, sinful, wrong, unrighteous; मलीमसामाददते न पद्धतिम् R.3.46.

सः Iron.

Green vitriol.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मलीमस mf( आ)n. dirty , impure , soiled( lit. and fig. )

मलीमस mf( आ)n. of a dark or dirty gray colour Ka1v. Hit. Katha1s. etc.

मलीमस m. (!) iron L.

मलीमस m. (!) or n. yellowish vitriol of iron L.

"https://sa.wiktionary.org/w/index.php?title=मलीमस&oldid=331282" इत्यस्माद् प्रतिप्राप्तम्