मल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्¦ r. 1st cl. (मलते) r. 10th cl. (मलयति)
1. To hold.
2. To wear.
3. To stick.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल् [mal], 1 Ā., 1 U. (मलते, मलयति-ते) To hold, possess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल् (See. मल्ल्) cl.1 A1. 10. P. मलते, मलयति, to hold , possess Dha1tup. xiv , 22 ; xxxv , 84 Vop.

"https://sa.wiktionary.org/w/index.php?title=मल्&oldid=331329" इत्यस्माद् प्रतिप्राप्तम्