मल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ल, ङ धृतौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-सक० सेट् ।) ङ, मल्लते । इति दुर्गा- दासः ॥

मल्लः, पुं, (मल्लते धरति बलमिति । मल्ल् + अच् ।) बाहुयोधी । इत्यमरभरतौ । माल इति भाषा ॥ (यथा, श्रीमद्भागवते । १० । ४३ । १७ । “मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्त्तिमान् ॥”) वर्णसङ्करजातिविशेषः । माला इति भाषा । स च व्रात्यक्षत्त्रियात् सवर्णायां जातः । इति मानवे १० अध्यायः ॥ स च लेटात् तीवर- कन्यायां जातः । इति ब्रह्मवैवर्त्तपुराणम् ॥ तन्त्रवाय्यां कुन्दकाराज्जातः । इति पराशर- पद्धतिः ॥ पात्रम् । कपोलम् । मत्स्यभेदः । इति मेदिनी । ले, ४४ ॥ देशविशेषः । यथा, -- “दशार्णा नवराष्ट्रञ्च मल्लाः शाल्ला युगन्धराः ॥” इति विराटपर्व्वणि १ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ल¦ धृतौ भ्वा॰ आ॰ अक॰ सेट्। भल्लते अमल्लिष्ट ममल्ले।

मल्ल¦ पु॰ मल्ल--अच्।

१ बाहुयुद्धकारके नियोद्धरि

२ पात्रे

३ वलीयसि

४ मत्स्यभेदे

५ कपोले च मेदि॰

६ ब्रात्यक्षत्रि-यात् सर्ववर्णायां जाते जातिभेदे (माल)

७ सङ्कीर्ण-जातिभेदे लेटात् श्रीधरकन्यायां जाते सङ्कीर्णवर्णे(माला) ब्रह्मवै॰ पु॰

६ तन्त्रवाय्यां कुन्दकाराज्जाते सङ्कीर्ण-जातिभेदे च पुंस्त्री॰ स्त्रियां जातित्वात् ङीष्।

९ देशभेदेस्वार्थे क मल्लक तत्रार्थे। संज्ञायां कन्। दन्ते हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं)
1. Strong, stout, athletic, robust.
2. Best, excell- ent m. (-ल्लः)
1. A wrestler, a boxer, by birth; the offspring of an outcaste Kshetriya by a Kshetriya female.
2. A cup or vessel.
3. The cheek and temples, the hemicranium.
4. A kind of fish.
5. The residue of an oblation. f. (-ल्ला)
1. A woman.
2. Arabian jasmine.
3. Ornamenting the person with coloured unguents. E. मल्ल् to hold, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ल [malla], a. [मल्ल्-अच्]

Strong, athletic, robust; Ki. 18.8.

Good, excellent.

ल्लः A strong man.

An athlete, a boxer, wrestler; प्रभुर्मल्लो मल्लाय Mbh.

A drinking-vessel, cup.

The remnants of an oblation.

The cheek and temple.

N. of a mixed tribe (wrestlers) born of an outcast Kṣatriya by a Kṣatriya woman; झल्लो मल्लश्च राजन्याद् व्रात्यान्निच्छिविरेव च Ms. 1.22;12.45.

मल्ला A woman.

The Arabian jasmine.

Ornamenting the person with cosmetics or coloured unguents. -Comp. -अरिः

an epithet of Kṛiṣṇa.

of Śiva.

क्रीडा boxing or wrestling match.

athletic or gymnastic exercise.-घटी a kind of dance. -जम् black pepper. -नालः (in music) a kind of measure. -तूर्यम् a kind of drum.

नागः Indra's elephant.

a letter-carrier.

N. of वात्स्यायन, the author of कामसूत्र. -भूः, -भूमिः f.

a battlefield.

an arena, a wrestling ground.

यात्रा a procession of wrestlers.

a wrestling contest; L. D. B. -युद्धम् a wrestling or boxing match, pugilistic encounter. -विद्या the art of wrestling. -शाला a gymnasium.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ल m. a wrestler or boxer by profession (the offspring of an out-caste क्षत्रियby a -Ksh क्षत्रियfemale who was previously the wife of another out-caste Mn. x , 22 ; xii , 45 ), an athlete , a very strong man MBh. Hariv. Var. etc.

मल्ल m. N. of a king called नारायणCat.

मल्ल m. of the 21st अर्हत्of the future उत्सर्पिणी. L.

मल्ल m. of an असुर(See. मल्ला-सुर)

मल्ल m. of various men Ra1jat.

मल्ल m. a vessel , boiler DivyA7v. (also f( ई). L. )

मल्ल m. the remnant of an oblation L.

मल्ल m. a kind of fish(= कपालिन्) L.

मल्ल m. the cheek and temples L.

मल्ल m. pl. N. of a people MBh. Hariv. etc.

मल्ल mfn. strong , robust L.

मल्ल mfn. good , excellent L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--Candraketu, a son of लक्ष्मण styled thus or his country? वा. ८८. १८८.
(II)--the Lord of राजगृह, vanquished by कृष्ण. Br. III. ७३. १००.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Malla  : m. (pl.): Name of a Janapada and its people; distinguished as Uttara, Uttama Mallas and Dakṣlṇa Mallas; called janapada and also rāṣṭra (4. 1. 8-9).


A. Location: Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (mallāḥ sudeṣṇāḥ) 6. 10. 45; between Gopālakaccha and the Himālayas 2. 27. 3-4; little to the east of Khāṇḍavaprastha and then to the north; Bhīma first went to the east (yayau prācīṁ diśaṁ prati 2. 26. 1, 7, 9; 2. 23. 9) before he reached the country of Mallas 2. 27. 3, 11 (see Epic event below); listed by Arjuna among the countries around Kurus (paritaḥ kurūn… mallāḥ śālvā yugandharāḥ) 4. 1. 9.


B. Description: Pleasant (ramya, ramaṇīya), protected (gupta), producing abundant corn (bahvanna) 4. 1. 8-9.


C. Epic event: Bhīmasena in his expedition to the east before the Rājasūya defeated Uttaramallas, Uttamamallas along with the king of the Mallas and then also defeated the Dakṣiṇamallas (sottamān api cottarān/ mallānām adhipaṁ caiva pārthivam vyajas yat prabhuḥ//) 2. 27. 3; (tato dakṣiṇas mallāṁś ca…tarasaivājayad bhīmo…) 2. 27. 11. (See the next).


_______________________________
*4th word in right half of page p830_mci (+offset) in original book.

previous page p829_mci .......... next page p831_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Malla  : m. (pl.): Name of a Janapada and its people; distinguished as Uttara, Uttama Mallas and Dakṣlṇa Mallas; called janapada and also rāṣṭra (4. 1. 8-9).


A. Location: Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (mallāḥ sudeṣṇāḥ) 6. 10. 45; between Gopālakaccha and the Himālayas 2. 27. 3-4; little to the east of Khāṇḍavaprastha and then to the north; Bhīma first went to the east (yayau prācīṁ diśaṁ prati 2. 26. 1, 7, 9; 2. 23. 9) before he reached the country of Mallas 2. 27. 3, 11 (see Epic event below); listed by Arjuna among the countries around Kurus (paritaḥ kurūn… mallāḥ śālvā yugandharāḥ) 4. 1. 9.


B. Description: Pleasant (ramya, ramaṇīya), protected (gupta), producing abundant corn (bahvanna) 4. 1. 8-9.


C. Epic event: Bhīmasena in his expedition to the east before the Rājasūya defeated Uttaramallas, Uttamamallas along with the king of the Mallas and then also defeated the Dakṣiṇamallas (sottamān api cottarān/ mallānām adhipaṁ caiva pārthivam vyajas yat prabhuḥ//) 2. 27. 3; (tato dakṣiṇas mallāṁś ca…tarasaivājayad bhīmo…) 2. 27. 11. (See the next).


_______________________________
*4th word in right half of page p830_mci (+offset) in original book.

previous page p829_mci .......... next page p831_mci

"https://sa.wiktionary.org/w/index.php?title=मल्ल&oldid=446095" इत्यस्माद् प्रतिप्राप्तम्