सामग्री पर जाएँ

मल्लि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिः, पुं, (मल्लते धारयति विज्ञानमिति । मल्ल + “सर्व्वधातुभ्य इन् ।” उणा० ४ । ११७ । इति इन् ।) चतुर्विंशतिवृत्तार्हतां मध्ये ऊनविंश- जिनः । इति हेमचन्द्रः । १ । २८ ॥

मल्लिः, स्त्री, (मल्ल + इन् ।) मल्लिका । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लि(ल्ली)¦ स्त्री मल्ल--इन् वा ङीप्।

१ मल्लिकायाम् शब्दमा॰संज्ञायां कन्। मल्लिका कृष्णवर्णदेहे आलोहितचञ्चु-चरणे

२ हंसभेदे पुंस्त्री॰ मल्लिकाक्षोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लि¦ m. (-ल्लिः)
1. Having, holding.
2. One of the Jinas or Jaina saints, the 19th of the present era. f. (-ल्लिः-ल्ली) Arabian jasmine, (Jas- minum zambac.) E. मल्ल् to hold, Una4di aff. इन् and ङीष् optionally added for the fem.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिः [malliḥ] ल्ली [llī], ल्ली f. [मल्ल्-इन् वा ङीप्] A kind of jasmine; किं मल्लीमुकुलैः स्मितं विकसितं किं मालतीकुड्मलैः Rājendrakarṇapūra. -m. A Jain saint. -Comp. -गन्धि n. a kind of agallochum. -नाथः N. of a celebrated commentator who probably lived in the fourteenth or fifteenth century; (he has written commentaries on रघुवंश, कुमारसंभव, मेघदूत, किरातार्जुनीय, नैषधचरित, and शिशुपालवध).-पत्रम् a mushroom.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लि m. the act of having , holding , possessing W. (See. मलि)

मल्लि m. N. of the 19th अर्हत्of the present अवसर्पिणीL.

मल्लि f. (= मल्लिका)Jasminum Zambac (also ई) Prasannar.

मल्लि f. earthenware L.

मल्लि f. a seat L.

"https://sa.wiktionary.org/w/index.php?title=मल्लि&oldid=331664" इत्यस्माद् प्रतिप्राप्तम्