मल्लिनाथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिनाथ¦ m. (-थः) Name of a celebrated commentator who lived at the beginning of the fifth century.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्लिनाथ/ मल्लि--नाथ m. N. of a poet and celebrated commentator (also called कोलाचलor पेड्डभट्ट, father of कुमार-स्वामिन्and विश्वे-श्वर; he lived probably in the 14th or 15th century and wrote commentaries on the रघुवंश, कुमार-सम्भव, मेघ-दूत, शिशुपालवध, किराता-र्जुनीय, भट्टि-काव्य, नैषदीयetc. )

मल्लिनाथ/ मल्लि--नाथ m. of two authors on medicine and grammar L.

"https://sa.wiktionary.org/w/index.php?title=मल्लिनाथ&oldid=331768" इत्यस्माद् प्रतिप्राप्तम्