मल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ली, स्त्री, (मल्लि + कृदिकारादिति पक्षे ङीष् ।) मल्लिका । इति राजनिर्घण्टः शब्दरत्ना- वली च ॥ (यथा, राजेन्द्रकर्णपूरे । ४९ । “किं राकेन्दुकरच्छटाभिरुदितं किं मौक्तिकै- रुद्गतं किं मल्लीमुकुलैः स्मितं बिकसितं किं मालती- कुड्मलै ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मल्ली See. under मल्लand मल्लि.

"https://sa.wiktionary.org/w/index.php?title=मल्ली&oldid=331805" इत्यस्माद् प्रतिप्राप्तम्