मव्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मव्¦ r. 1st cl. (मवति) To bind, to tie.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मव् [mav], 1 P. (मवति) To fasten, bind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मव् (See. मव्य्. and मू) cl.1 P. ( Dha1tup. xv , 90 ) मवति, only pf. मेवुः( v.l. नेहुः) Bhat2t2. : Intens. मम्मव्यते, मामव्यतेVop.

"https://sa.wiktionary.org/w/index.php?title=मव्&oldid=331885" इत्यस्माद् प्रतिप्राप्तम्