मव्य्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मव्य्¦ r. 1st cl. (मवति) To bind, to tie.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मव्य् [mavy], 1 P. (मव्यति) To bind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मव्य् (See. मव्) cl.1 P. ( Dha1tup. xv , 1 ) मव्यति( fut. मव्यिताPa1n2. 6-4 , 49 Sch. ) , to bind.

"https://sa.wiktionary.org/w/index.php?title=मव्य्&oldid=331894" इत्यस्माद् प्रतिप्राप्तम्