मशक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मशकः, पुं, (मशति ध्वनतीति । मश् + अच् । संज्ञायां कन् ।) कीटविशेषः । मशा इति भाषा ॥ तत्पर्य्यायः । वज्रतुण्डः २ सूच्यास्यः ३ सूक्ष्म- मक्षिकः ४ रात्रिजागरदः ५ । इति राज- निर्घण्टः ॥ (यथा, श्रीमद्भागवते । ३ । ३१ । २७ । “तुदन्त्यामत्वचं दंशा मशका मत्कुणादयः । रुदन्तं विगतज्ञानं कृमयः कृमिकं यथा ॥”) तन्नाशकधूपो यथा, -- “त्रिफलार्ज्जुनपुष्पाणि भल्लातकशिरीषकम् । लाक्षासर्ज्जरसश्चैव विडङ्गश्चैव गुग्गुलुः । एतैर्धूपैर्म्मक्षिकाणां मशकानां विनाशनम् ॥” इति गारुडे १८१ अध्यायः ॥ चर्म्मभेदः । स तु स्वनामख्यातचर्म्मनिर्म्मित- स्नेहादिपात्रम् । रोगविशेषः । माशा इति हिन्दी । आ~चिल इति वङ्गभाषा ॥ इति शब्द- रत्नावली ॥ * ॥ मशकरोगमाह । “अवेदनं स्थिरञ्चैव यत्तु गात्रे प्रदृश्यते । माषवत् कृष्णमुत्सन्नं मलिनं मशकं दिशेत् ॥” स्थिरं अचलम् । अस्य चिकित्सा यथा, -- “चर्म्मकीलं जतुमणिं मशकांस्तिलकालकान् । उत्कृत्य शस्त्रेण दहेत् क्षाराग्निभ्यामशेषतः ॥” इति भावप्रकाशः ॥ अपि च “लशुनानान्तु चूर्णस्य घर्षो मशकनाशनः ।” इति गारुडे १७५ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मशक¦ पु॰ मश--वुन्।

१ कीटभेदे (मशा) राजनि॰।

२ चर्म-मयजलपात्रभेदे

३ रोगभेदे शब्दर॰। तद्रोगलक्षणं यथा[Page4739-b+ 38]
“अवेदनं स्थिरं चैव यत्तु गात्रे प्रदृश्यत। माषवत्कृष्णमुत्पन्न मलिनं मशकं दिशेत्” गरु॰ पु॰

१७

५ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मशक¦ m. (-कः)
1. A gnat, a musquito.
2. A kind of cutaneous eruption the formation of small pustules or warts.
3. A leather water-bag. E. मश् to be angry and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मशकः [maśakḥ], [मश्-वुन्]

A mosquito, gnat; सर्वं खलस्य चरितं मशकः करोति H.1.78; Ms.1.45.

A particular disease of the skin.

A leather water-bag.

N. of a district in Śākadvīpa inhabited by Kṣatriyas.

Gadfly, any fly that stings (दंशमशक); Mb.3.141.27.-की A female mosquito; मद्गेहे मशकीव मूषकवधूः ...... Sūkti.5.19. -Comp. -कुटिः, -टी f., -वरणम् a whisk for scaring away mosquitos. -हरी a mosquito-curtain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मशक m. a mosquito , gnat , any fly that bites or stings AV. etc.

मशक m. a partic. skin disease (causing dark bean-like pustules or eruptions) VarBr2S. Sus3r.

मशक m. a leather water-bag Ka1tyS3r.

मशक m. N. of a preceptor with the patr. गार्ग्य(the composer of a कल्प-सूत्र) La1t2y. ( IW. 176 )

मशक m. N. of the district in शाक-द्वीपinhabited by क्षत्रियs MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maśaka  : m. (pl.): Name of a Janapada of the Śākadvīpa.


A. Location: Listed by Saṁjaya among the four Janapadas of Śākadvīpa (tatra…janapadāś catvāro…maśakāś caiva) 6. 12. 33.


B. Description; Holy (puṇya), respected by people (lokasaṁmata) 6. 12. 33.


C. Characteristic: In Maśaka all Kṣatriyas were religious; they fulfilled all wishes (of the people) (maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ) 6. 12. 34; for another characteristic which is common to all four Janapadas of Śākadvīpa, see Maga.


_______________________________
*2nd word in left half of page p831_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maśaka  : m. (pl.): Name of a Janapada of the Śākadvīpa.


A. Location: Listed by Saṁjaya among the four Janapadas of Śākadvīpa (tatra…janapadāś catvāro…maśakāś caiva) 6. 12. 33.


B. Description; Holy (puṇya), respected by people (lokasaṁmata) 6. 12. 33.


C. Characteristic: In Maśaka all Kṣatriyas were religious; they fulfilled all wishes (of the people) (maśakeṣu tu rājanyā dhārmikāḥ sarvakāmadāḥ) 6. 12. 34; for another characteristic which is common to all four Janapadas of Śākadvīpa, see Maga.


_______________________________
*2nd word in left half of page p831_mci (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Maśaka denotes a ‘biting fly’ or ‘mosquito,’ being described in the Atharvaveda[१] as ‘quickly(?) biting’ (tṛpradaṃśin), and as having a poisonous sting. The elephant is mentioned[२] as particularly subject to its stings. The insect is often referred to elsewhere.[३] Cf. Daṃśa.

  1. vii. 56, 3.
  2. Av. iv. 36, 9.
  3. Av. xi. 3, 5;
    at the Aśvamedha (‘horse sacrifice’), Maitrāyaṇī Saṃhitā, iii. 14, 8;
    Vājasaneyi Saṃhitā, xxiv. 29;
    xxv. 3;
    Bṛhadāraṇyaka Upaniṣad, i. 3, 24 (Mādhyaṃdina = i. 3, 22 Kāṇva);
    Chāndogya Upaniṣad, vi. 9, 3;
    10, 2.

    Cf. Zimmer, Altindisches Leben, 97.
"https://sa.wiktionary.org/w/index.php?title=मशक&oldid=474211" इत्यस्माद् प्रतिप्राप्तम्