मषि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मषि¦ f. (-षिः-षी)
1. Ink.
2. The stalk of the Nyctanthes tristis. E. मष् to hurt, इन् aff.; also मशि or मसि |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मषिः [maṣiḥ] षी [ṣī], षी f. = मसी q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मषि mf. (or f( षी). ; See. below) powder , ( esp. ) a black -ppowder used to paint the eyes , soot , lampblack , ink Ka1v. Var. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=मषि&oldid=503426" इत्यस्माद् प्रतिप्राप्तम्